sutta » kn » pv » Petavatthu

Ubbarivagga

6. Kaṇhapetavatthu

“Uṭṭhehi kaṇha kiṁ sesi,

Ko attho supanena te;

Yo ca tuyhaṁ sako bhātā,

Hadayaṁ cakkhu ca dakkhiṇaṁ;

Tassa vātā balīyanti,

Sasaṁ jappati kesavā”ti.

“Tassa taṁ vacanaṁ sutvā,

rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi,

bhātusokena aṭṭito.

Kiṁ nu ummattarūpova,

kevalaṁ dvārakaṁ imaṁ;

Saso sasoti lapasi,

kīdisaṁ sasamicchasi.

Sovaṇṇamayaṁ maṇimayaṁ,

Lohamayaṁ atha rūpiyamayaṁ;

Saṅkhasilāpavāḷamayaṁ,

Kārayissāmi te sasaṁ.

Santi aññepi sasakā,

araññavanagocarā;

Tepi te ānayissāmi,

kīdisaṁ sasamicchasī”ti.

“Nāhamete sase icche,

ye sasā pathavissitā;

Candato sasamicchāmi,

taṁ me ohara kesavā”ti.

“So nūna madhuraṁ ñāti,

jīvitaṁ vijahissasi;

Apatthiyaṁ patthayasi,

candato sasamicchasī”ti.

“Evañce kaṇha jānāsi,

yathaññamanusāsasi;

Kasmā pure mataṁ puttaṁ,

ajjāpi manusocasi.

Na yaṁ labbhā manussena,

amanussena vā pana;

Jāto me mā mari putto,

kuto labbhā alabbhiyaṁ.

Na mantā mūlabhesajjā,

osadhehi dhanena vā;

Sakkā ānayituṁ kaṇha,

yaṁ petamanusocasi.

Mahaddhanā mahābhogā,

raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse,

tepi no ajarāmarā.

Khattiyā brāhmaṇā vessā,

suddā caṇḍālapukkusā;

Ete caññe ca jātiyā,

tepi no ajarāmarā.

Ye mantaṁ parivattenti,

chaḷaṅgaṁ brahmacintitaṁ;

Ete caññe ca vijjāya,

tepi no ajarāmarā.

Isayo vāpi ye santā,

saññatattā tapassino;

Sarīraṁ tepi kālena,

vijahanti tapassino.

Bhāvitattā arahanto,

katakiccā anāsavā;

Nikkhipanti imaṁ dehaṁ,

puññapāpaparikkhayā”ti.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

sokaṁ hadayanissitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Svāhaṁ abbūḷhasallosmi,

sītibhūtosmi nibbuto;

Na socāmi na rodāmi,

tava sutvāna bhātika”.

Evaṁ karonti sappaññā,

ye honti anukampakā;

Nivattayanti sokamhā,

ghaṭo jeṭṭhaṁva bhātaraṁ.

Yassa etādisā honti,

amaccā paricārakā;

Subhāsitena anventi,

ghaṭo jeṭṭhaṁva bhātaranti.

Kaṇhapetavatthu chaṭṭhaṁ.