sutta » kn » pv » Petavatthu

Ubbarivagga

7. Dhanapālaseṭṭhipetavatthu

“Naggo dubbaṇṇarūposi,

kiso dhamanisanthato;

Upphāsuliko kisiko,

ko nu tvamasi mārisa”.

“Ahaṁ bhadante petomhi,

duggato yamalokiko;

Pāpakammaṁ karitvāna,

petalokaṁ ito gato”.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gato”.

“Nagaraṁ atthi paṇṇānaṁ,

erakacchanti vissutaṁ;

Tattha seṭṭhi pure āsiṁ,

dhanapāloti maṁ vidū.

Asīti sakaṭavāhānaṁ,

hiraññassa ahosi me;

Pahūtaṁ me jātarūpaṁ,

muttā veḷuriyā bahū.

Tāva mahaddhanassāpi,

na me dātuṁ piyaṁ ahu;

Pidahitvā dvāraṁ bhuñjiṁ,

mā maṁ yācanakāddasuṁ.

Assaddho maccharī cāsiṁ,

kadariyo paribhāsako;

Dadantānaṁ karontānaṁ,

vārayissaṁ bahū jane.

Vipāko natthi dānassa,

saṁyamassa kuto phalaṁ;

Pokkharaññodapānāni,

ārāmāni ca ropite;

Papāyo ca vināsesiṁ,

dugge saṅkamanāni ca.

Svāhaṁ akatakalyāṇo,

katapāpo tato cuto;

Upapanno pettivisayaṁ,

khuppipāsasamappito.

Pañcapaṇṇāsavassāni,

yato kālaṅkato ahaṁ;

Nābhijānāmi bhuttaṁ vā,

pītaṁ vā pana pāniyaṁ.

Yo saṁyamo so vināso,

yo vināso so saṁyamo;

Petā hi kira jānanti,

yo saṁyamo so vināso.

Ahaṁ pure saṁyamissaṁ,

nādāsiṁ bahuke dhane;

Santesu deyyadhammesu,

dīpaṁ nākāsimattano;

Svāhaṁ pacchānutappāmi,

attakammaphalūpago.

Uddhaṁ catūhi māsehi,

kālaṅkiriyā bhavissati;

Ekantakaṭukaṁ ghoraṁ,

nirayaṁ papatissahaṁ.

Catukkaṇṇaṁ catudvāraṁ,

vibhattaṁ bhāgaso mitaṁ;

Ayopākārapariyantaṁ,

ayasā paṭikujjitaṁ.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataṁ,

pharitvā tiṭṭhati sabbadā.

Tatthāhaṁ dīghamaddhānaṁ,

Dukkhaṁ vedissa vedanaṁ;

Phalaṁ pāpassa kammassa,

Tasmā socāmahaṁ bhusaṁ.

Taṁ vo vadāmi bhaddaṁ vo,

yāvantettha samāgatā;

Mākattha pāpakaṁ kammaṁ,

āvi vā yadi vā raho.

Sace taṁ pāpakaṁ kammaṁ,

karissatha karotha vā;

Na vo dukkhā pamutyatthi,

uppaccāpi palāyataṁ.

Matteyyā hotha petteyyā,

kule jeṭṭhāpacāyikā;

Sāmaññā hotha brahmaññā,

evaṁ saggaṁ gamissathā”ti.

Dhanapālaseṭṭhipetavatthu sattamaṁ.