sutta » kn » pv » Petavatthu

Ubbarivagga

8. Cūḷaseṭṭhipetavatthu

“Naggo kiso pabbajitosi bhante,

Rattiṁ kuhiṁ gacchasi kissa hetu;

Ācikkha me taṁ api sakkuṇemu,

Sabbena vittaṁ paṭipādaye tuvan”ti.

“Bārāṇasī nagaraṁ dūraghuṭṭhaṁ,

Tatthāhaṁ gahapati aḍḍhako ahu dīno;

Adātā gedhitamano āmisasmiṁ,

Dussīlyena yamavisayamhi patto.

So sūcikāya kilamito tehi,

Teneva ñātīsu yāmi āmisakiñcikkhahetu;

Adānasīlā na ca saddahanti,

Dānaphalaṁ hoti paramhi loke.

Dhītā ca mayhaṁ lapate abhikkhaṇaṁ,

‘Dassāmi dānaṁ pitūnaṁ pitāmahānaṁ’;

Tamupakkhaṭaṁ parivisayanti brāhmaṇā,

‘Yāmi ahaṁ andhakavindaṁ bhottun’”ti.

Tamavoca rājā “anubhaviyāna tampi,

Eyyāsi khippaṁ ahamapi kassaṁ pūjaṁ;

Ācikkha me taṁ yadi atthi hetu,

Saddhāyitaṁ hetuvaco suṇomā”ti.

“Tathā”ti vatvā agamāsi tattha,

Bhuñjiṁsu bhattaṁ na ca dakkhiṇārahā;

Paccāgami rājagahaṁ punāparaṁ,

Pāturahosi purato janādhipassa.

Disvāna petaṁ punadeva āgataṁ,

Rājā avoca “ahamapi kiṁ dadāmi;

Ācikkha me taṁ yadi atthi hetu,

Yena tuvaṁ cirataraṁ pīṇito siyā”ti.

“Buddhañca saṅghaṁ parivisiyāna rāja,

Annena pānena ca cīvarena;

Taṁ dakkhiṇaṁ ādisa me hitāya,

Evaṁ ahaṁ cirataraṁ pīṇito siyā”ti.

Tato ca rājā nipatitvā tāvade,

Dānaṁ sahatthā atulaṁ daditvā saṅghe;

Ārocesi pakataṁ tathāgatassa,

Tassa ca petassa dakkhiṇaṁ ādisittha.

So pūjito ativiya sobhamāno,

Pāturahosi purato janādhipassa;

“Yakkhohamasmi paramiddhipatto,

Na mayhamatthi samā sadisā mānusā.

Passānubhāvaṁ aparimitaṁ mamayidaṁ,

Tayānudiṭṭhaṁ atulaṁ datvā saṅghe;

Santappito satataṁ sadā bahūhi,

Yāmi ahaṁ sukhito manussadevā”ti.

Cūḷaseṭṭhipetavatthu aṭṭhamaṁ.

Bhāṇavāraṁ paṭhamaṁ.