sutta » kn » pv » Petavatthu

Ubbarivagga

9. Aṅkurapetavatthu

“Yassa atthāya gacchāma,

kambojaṁ dhanahārakā;

Ayaṁ kāmadado yakkho,

imaṁ yakkhaṁ nayāmase.

Imaṁ yakkhaṁ gahetvāna,

Sādhukena pasayha vā;

Yānaṁ āropayitvāna,

Khippaṁ gacchāma dvārakan”ti.

“Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako”ti.

“Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Khandhampi tassa chindeyya,

attho ce tādiso siyā”ti.

“Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa pattaṁ bhindeyya,

mittadubbho hi pāpako”ti.

“Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Samūlampi taṁ abbuhe,

attho ce tādiso siyā”ti.

“Yassekarattimpi ghare vaseyya,

Yatthannapānaṁ puriso labhetha;

Na tassa pāpaṁ manasāpi cintaye,

Kataññutā sappurisehi vaṇṇitā.

Yassekarattimpi ghare vaseyya,

Annena pānena upaṭṭhito siyā;

Na tassa pāpaṁ manasāpi cintaye,

Adubbhapāṇī dahate mittadubbhiṁ.

Yo pubbe katakalyāṇo,

pacchā pāpena hiṁsati;

Allapāṇihato poso,

na so bhadrāni passatī”ti.

“Nāhaṁ devena vā manussena vā,

Issariyena vāhaṁ suppasayho;

Yakkhohamasmi paramiddhipatto,

Dūraṅgamo vaṇṇabalūpapanno”ti.

“Pāṇi te sabbaso vaṇṇo,

pañcadhāro madhussavo;

Nānārasā paggharanti,

maññehaṁ taṁ purindadan”ti.

“Nāmhi devo na gandhabbo,

nāpi sakko purindado;

Petaṁ maṁ aṅkura jānāhi,

roruvamhā idhāgatan”ti.

“Kiṁsīlo kiṁsamācāro,

roruvasmiṁ pure tuvaṁ;

Kena te brahmacariyena,

puññaṁ pāṇimhi ijjhatī”ti.

“Tunnavāyo pure āsiṁ,

roruvasmiṁ tadā ahaṁ;

Sukicchavutti kapaṇo,

na me vijjati dātave.

Nivesanañca me āsi,

asayhassa upantike;

Saddhassa dānapatino,

katapuññassa lajjino.

Tattha yācanakāyanti,

nānāgottā vanibbakā;

Te ca maṁ tattha pucchanti,

asayhassa nivesanaṁ.

Kattha gacchāma bhaddaṁ vo,

kattha dānaṁ padīyati;

Tesāhaṁ puṭṭho akkhāmi,

asayhassa nivesanaṁ.

Paggayha dakkhiṇaṁ bāhuṁ,

ettha gacchatha bhaddaṁ vo;

Ettha dānaṁ padīyati,

asayhassa nivesane.

Tena pāṇi kāmadado,

tena pāṇi madhussavo;

Tena me brahmacariyena,

puññaṁ pāṇimhi ijjhatī”ti.

“Na kira tvaṁ adā dānaṁ,

Sakapāṇīhi kassaci;

Parassa dānaṁ anumodamāno,

Pāṇiṁ paggayha pāvadi.

Tena pāṇi kāmadado,

tena pāṇi madhussavo;

Tena te brahmacariyena,

puññaṁ pāṇimhi ijjhati.

Yo so dānamadā bhante,

pasanno sakapāṇibhi;

So hitvā mānusaṁ dehaṁ,

kiṁ nu so disataṁ gato”ti.

“Nāhaṁ pajānāmi asayhasāhino,

Aṅgīrasassa gatiṁ āgatiṁ vā;

Sutañca me vessavaṇassa santike,

Sakkassa sahabyataṁ gato asayho”ti.

“Alameva kātuṁ kalyāṇaṁ,

dānaṁ dātuṁ yathārahaṁ;

Pāṇiṁ kāmadadaṁ disvā,

ko puññaṁ na karissati.

So hi nūna ito gantvā,

anuppatvāna dvārakaṁ;

Dānaṁ paṭṭhapayissāmi,

yaṁ mamassa sukhāvahaṁ.

Dassāmannañca pānañca,

vatthasenāsanāni ca;

Papañca udapānañca,

dugge saṅkamanāni cā”ti.

“Kena te aṅgulī kuṇā,

mukhañca kuṇalīkataṁ;

Akkhīni ca paggharanti,

kiṁ pāpaṁ pakataṁ tayā”ti.

“Aṅgīrasassa gahapatino,

Saddhassa gharamesino;

Tassāhaṁ dānavissagge,

Dāne adhikato ahuṁ.

Tattha yācanake disvā,

āgate bhojanatthike;

Ekamantaṁ apakkamma,

akāsiṁ kuṇaliṁ mukhaṁ.

Tena me aṅgulī kuṇā,

mukhañca kuṇalīkataṁ;

Akkhīni me paggharanti,

taṁ pāpaṁ pakataṁ mayā”ti.

“Dhammena te kāpurisa,

mukhañca kuṇalīkataṁ;

Akkhīni ca paggharanti,

yaṁ taṁ parassa dānassa;

Akāsi kuṇaliṁ mukhaṁ.

Kathaṁ hi dānaṁ dadamāno,

kareyya parapattiyaṁ;

Annaṁ pānaṁ khādanīyaṁ,

vatthasenāsanāni ca.

So hi nūna ito gantvā,

anuppatvāna dvārakaṁ;

Dānaṁ paṭṭhapayissāmi,

yaṁ mamassa sukhāvahaṁ.

Dassāmannañca pānañca,

vatthasenāsanāni ca;

Papañca udapānañca,

dugge saṅkamanāni cā”ti.

Tato hi so nivattitvā,

anuppatvāna dvārakaṁ;

Dānaṁ paṭṭhapayi aṅkuro,

yaṁtumassa sukhāvahaṁ.

Adā annañca pānañca,

vatthasenāsanāni ca;

Papañca udapānañca,

vippasannena cetasā.

Ko chāto ko ca tasito,

ko vatthaṁ paridahissati;

Kassa santāni yoggāni,

ito yojentu vāhanaṁ.

Ko chatticchati gandhañca,

ko mālaṁ ko upāhanaṁ;

Itissu tattha ghosenti,

kappakā sūdamāgadhā;

Sadā sāyañca pāto ca,

aṅkurassa nivesane.

“‘Sukhaṁ supati aṅkuro’,

iti jānāti maṁ jano;

Dukkhaṁ supāmi sindhaka,

yaṁ na passāmi yācake.

‘Sukhaṁ supati aṅkuro’,

iti jānāti maṁ jano;

Dukkhaṁ sindhaka supāmi,

appake su vanibbake”ti.

“Sakko ce te varaṁ dajjā,

tāvatiṁsānamissaro;

Kissa sabbassa lokassa,

varamāno varaṁ vare”ti.

“Sakko ce me varaṁ dajjā,

tāvatiṁsānamissaro;

Kāluṭṭhitassa me sato,

sūriyuggamanaṁ pati;

Dibbā bhakkhā pātubhaveyyuṁ,

sīlavanto ca yācakā.

Dadato me na khīyetha,

datvā nānutapeyyahaṁ;

Dadaṁ cittaṁ pasādeyyaṁ,

etaṁ sakkaṁ varaṁ vare”ti.

“Na sabbavittāni pare pavecche,

Dadeyya dānañca dhanañca rakkhe;

Tasmā hi dānā dhanameva seyyo,

Atippadānena kulā na honti.

Adānamatidānañca,

Nappasaṁsanti paṇḍitā;

Tasmā hi dānā dhanameva seyyo,

Samena vatteyya sa dhīradhammo”ti.

“Aho vata re ahameva dajjaṁ,

Santo ca maṁ sappurisā bhajeyyuṁ;

Meghova ninnāni paripūrayanto,

Santappaye sabbavanibbakānaṁ.

Yassa yācanake disvā,

mukhavaṇṇo pasīdati;

Datvā attamano hoti,

taṁ gharaṁ vasato sukhaṁ.

Yassa yācanake disvā,

mukhavaṇṇo pasīdati;

Datvā attamano hoti,

esā yaññassa sampadā.

Pubbeva dānā sumano,

dadaṁ cittaṁ pasādaye;

Datvā attamano hoti,

esā yaññassa sampadā”ti.

Saṭṭhi vāhasahassāni,

aṅkurassa nivesane;

Bhojanaṁ dīyate niccaṁ,

puññapekkhassa jantuno.

Tisahassāni sūdāni hi,

āmuttamaṇikuṇḍalā;

Aṅkuraṁ upajīvanti,

dāne yaññassa vāvaṭā.

Saṭṭhi purisasahassāni,

āmuttamaṇikuṇḍalā;

Aṅkurassa mahādāne,

kaṭṭhaṁ phālenti māṇavā.

Soḷasitthisahassāni,

sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne,

vidhā piṇḍenti nāriyo.

Soḷasitthisahassāni,

sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne,

dabbigāhā upaṭṭhitā.

Bahuṁ bahūnaṁ pādāsi,

ciraṁ pādāsi khattiyo;

Sakkaccañca sahatthā ca,

cittīkatvā punappunaṁ.

Bahū māse ca pakkhe ca,

utusaṁvaccharāni ca;

Mahādānaṁ pavattesi,

aṅkuro dīghamantaraṁ.

Evaṁ datvā yajitvā ca,

aṅkuro dīghamantaraṁ;

So hitvā mānusaṁ dehaṁ,

tāvatiṁsūpago ahu.

Kaṭacchubhikkhaṁ datvāna,

anuruddhassa indako;

So hitvā mānusaṁ dehaṁ,

tāvatiṁsūpago ahu.

Dasahi ṭhānehi aṅkuraṁ,

indako atirocati;

Rūpe sadde rase gandhe,

phoṭṭhabbe ca manorame.

Āyunā yasasā ceva,

vaṇṇena ca sukhena ca;

Ādhipaccena aṅkuraṁ,

indako atirocati.

(…)

Tāvatiṁse yadā buddho,

silāyaṁ paṇḍukambale;

Pāricchattakamūlamhi,

vihāsi purisuttamo.

Dasasu lokadhātūsu,

sannipatitvāna devatā;

Payirupāsanti sambuddhaṁ,

vasantaṁ nagamuddhani.

Na koci devo vaṇṇena,

sambuddhaṁ atirocati;

Sabbe deve atikkamma,

sambuddhova virocati.

Yojanāni dasa dve ca,

aṅkuroyaṁ tadā ahu;

Avidūreva buddhassa,

indako atirocati.

Oloketvāna sambuddho,

Aṅkurañcāpi indakaṁ;

Dakkhiṇeyyaṁ sambhāvento,

Idaṁ vacanamabravi.

“Mahādānaṁ tayā dinnaṁ,

aṅkura dīghamantaraṁ;

Atidūre nisinnosi,

āgaccha mama santike”ti.

Codito bhāvitattena,

aṅkuro idamabravi;

“Kiṁ mayhaṁ tena dānena,

dakkhiṇeyyena suññataṁ.

Ayaṁ so indako yakkho,

dajjā dānaṁ parittakaṁ;

Atirocati amhehi,

cando tāragaṇe yathā”ti.

“Ujjaṅgale yathā khette,

bījaṁ bahumpi ropitaṁ;

Na vipulaphalaṁ hoti,

napi toseti kassakaṁ.

Tatheva dānaṁ bahukaṁ,

dussīlesu patiṭṭhitaṁ;

Na vipulaphalaṁ hoti,

napi toseti dāyakaṁ.

Yathāpi bhaddake khette,

bījaṁ appampi ropitaṁ;

Sammā dhāraṁ pavecchante,

phalaṁ toseti kassakaṁ.

Tatheva sīlavantesu,

guṇavantesu tādisu;

Appakampi kataṁ kāraṁ,

puññaṁ hoti mahapphalan”ti.

Viceyya dānaṁ dātabbaṁ,

yattha dinnaṁ mahapphalaṁ;

Viceyya dānaṁ datvāna,

saggaṁ gacchanti dāyakā.

Viceyya dānaṁ sugatappasatthaṁ,

Ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni,

Bījāni vuttāni yathā sukhetteti.

Aṅkurapetavatthu navamaṁ.