sutta » kn » pv » Petavatthu

Ubbarivagga

10. Uttaramātupetivatthu

Divāvihāragataṁ bhikkhuṁ,

gaṅgātīre nisinnakaṁ;

Taṁ petī upasaṅkamma,

dubbaṇṇā bhīrudassanā.

Kesā cassā atidīghā,

yāvabhūmāvalambare;

Kesehi sā paṭicchannā,

samaṇaṁ etadabravi.

“Pañcapaṇṇāsavassāni,

yato kālaṅkatā ahaṁ;

Nābhijānāmi bhuttaṁ vā,

pītaṁ vā pana pāniyaṁ;

Dehi tvaṁ pāniyaṁ bhante,

tasitā pāniyāya me”ti.

“Ayaṁ sītodikā gaṅgā,

himavantato sandati;

Piva etto gahetvāna,

kiṁ maṁ yācasi pāniyan”ti.

“Sacāhaṁ bhante gaṅgāya,

sayaṁ gaṇhāmi pāniyaṁ;

Lohitaṁ me parivattati,

tasmā yācāmi pāniyan”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

gaṅgā te hoti lohitan”ti.

“Putto me uttaro nāma,

saddho āsi upāsako;

So ca mayhaṁ akāmāya,

samaṇānaṁ pavecchati.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Tamahaṁ paribhāsāmi,

maccherena upaddutā.

Yaṁ tvaṁ mayhaṁ akāmāya,

samaṇānaṁ pavecchasi;

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ.

Etaṁ te paralokasmiṁ,

lohitaṁ hotu uttara;

Tassa kammassa vipākena,

gaṅgā me hoti lohitan”ti.

Uttaramātupetivatthu dasamaṁ.