sutta » kn » pv » Petavatthu

Ubbarivagga

11. Suttapetavatthu

“Ahaṁ pure pabbajitassa bhikkhuno,

Suttaṁ adāsiṁ upasaṅkamma yācitā;

Tassa vipāko vipulaphalūpalabbhati,

Bahukā ca me uppajjare vatthakoṭiyo.

Pupphābhikiṇṇaṁ ramitaṁ vimānaṁ,

Anekacittaṁ naranārisevitaṁ;

Sāhaṁ bhuñjāmi ca pārupāmi ca,

Pahūtavittā na ca tāva khīyati.

Tasseva kammassa vipākamanvayā,

Sukhañca sātañca idhūpalabbhati;

Sāhaṁ gantvā punadeva mānusaṁ,

Kāhāmi puññāni nayayyaputta man”ti.

“Satta tuvaṁ vassasatā idhāgatā,

Jiṇṇā ca vuḍḍhā ca tahiṁ bhavissasi;

Sabbeva te kālakatā ca ñātakā,

Kiṁ tattha gantvāna ito karissasī”ti.

“Satteva vassāni idhāgatāya me,

Dibbañca sukhañca samappitāya;

Sāhaṁ gantvāna punadeva mānusaṁ,

Kāhāmi puññāni nayayyaputta man”ti.

So taṁ gahetvāna pasayha bāhāyaṁ,

Paccānayitvāna theriṁ sudubbalaṁ;

“Vajjesi aññampi janaṁ idhāgataṁ,

‘Karotha puññāni sukhūpalabbhati’.

Diṭṭhā mayā akatena sādhunā,

Petā vihaññanti tatheva manussā;

Kammañca katvā sukhavedanīyaṁ,

Devā manussā ca sukhe ṭhitā pajā”ti.

Suttapetavatthu ekādasamaṁ.