sutta » kn » pv » Petavatthu

Ubbarivagga

12. Kaṇṇamuṇḍapetivatthu

“Soṇṇasopānaphalakā,

soṇṇavālukasanthatā;

Tattha sogandhiyā vaggū,

sucigandhā manoramā.

Nānārukkhehi sañchannā,

nānāgandhasameritā;

Nānāpadumasañchannā,

puṇḍarīkasamotatā.

Surabhiṁ sampavāyanti,

manuññā māluteritā;

Haṁsakoñcābhirudā ca,

cakkavakkābhikūjitā.

Nānādijagaṇākiṇṇā,

nānāsaragaṇāyutā;

Nānāphaladharā rukkhā,

nānāpupphadharā vanā.

Na manussesu īdisaṁ,

nagaraṁ yādisaṁ idaṁ;

Pāsādā bahukā tuyhaṁ,

sovaṇṇarūpiyāmayā;

Daddallamānā ābhenti,

samantā caturo disā.

Pañca dāsisatā tuyhaṁ,

yā temā paricārikā;

Tā kambukāyūradharā,

kañcanāveḷabhūsitā.

Pallaṅkā bahukā tuyhaṁ,

sovaṇṇarūpiyāmayā;

Kadalimigasañchannā,

sajjā gonakasanthatā.

Yattha tvaṁ vāsūpagatā,

sabbakāmasamiddhinī;

Sampattāyaḍḍharattāya,

tato uṭṭhāya gacchasi.

Uyyānabhūmiṁ gantvāna,

pokkharaññā samantato;

Tassā tīre tuvaṁ ṭhāsi,

harite saddale subhe.

Tato te kaṇṇamuṇḍo sunakho,

Aṅgamaṅgāni khādati;

Yadā ca khāyitā āsi,

Aṭṭhisaṅkhalikā katā;

Ogāhasi pokkharaṇiṁ,

Hoti kāyo yathā pure.

Tato tvaṁ aṅgapaccaṅgī,

sucāru piyadassanā;

Vatthena pārupitvāna,

āyāsi mama santikaṁ.

Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

kaṇṇamuṇḍo sunakho tava;

Aṅgamaṅgāni khādatī”ti.

“Kimilāyaṁ gahapati,

saddho āsi upāsako;

Tassāhaṁ bhariyā āsiṁ,

dussīlā aticārinī.

So maṁ aticaramānāya,

sāmiko etadabravi;

‘Netaṁ channaṁ patirūpaṁ,

yaṁ tvaṁ aticarāsi maṁ’.

Sāhaṁ ghorañca sapathaṁ,

musāvādañca bhāsisaṁ;

‘Nāhaṁ taṁ aticarāmi,

kāyena uda cetasā.

Sacāhaṁ taṁ aticarāmi,

kāyena uda cetasā;

Kaṇṇamuṇḍoyaṁ sunakho,

aṅgamaṅgāni khādatu’.

Tassa kammassa vipākaṁ,

musāvādassa cūbhayaṁ;

Satteva vassasatāni,

anubhūtaṁ yato hi me;

Kaṇṇamuṇḍo ca sunakho,

aṅgamaṅgāni khādati.

Tvañca deva bahukāro,

atthāya me idhāgato;

Sumuttāhaṁ kaṇṇamuṇḍassa,

asokā akutobhayā.

Tāhaṁ deva namassāmi,

yācāmi pañjalīkatā;

Bhuñja amānuse kāme,

rama deva mayā sahā”ti.

“Bhuttā amānusā kāmā,

ramitomhi tayā saha;

Tāhaṁ subhage yācāmi,

khippaṁ paṭinayāhi man”ti.

Kaṇṇamuṇḍapetivatthu dvādasamaṁ.