sutta » kn » pv » Petavatthu

Cūḷavagga

5. Kumārapetavatthu

Accherarūpaṁ sugatassa ñāṇaṁ,

Satthā yathā puggalaṁ byākāsi;

Ussannapuññāpi bhavanti heke,

Parittapuññāpi bhavanti heke.

Ayaṁ kumāro sīvathikāya chaḍḍito,

Aṅguṭṭhasnehena yāpeti rattiṁ;

Na yakkhabhūtā na sarīsapā vā,

Viheṭhayeyyuṁ katapuññaṁ kumāraṁ.

Sunakhāpimassa palihiṁsu pāde,

Dhaṅkā siṅgālā parivattayanti;

Gabbhāsayaṁ pakkhigaṇā haranti,

Kākā pana akkhimalaṁ haranti.

Nayimassa rakkhaṁ vidahiṁsu keci,

Na osadhaṁ sāsapadhūpanaṁ vā;

Nakkhattayogampi na aggahesuṁ,

Na sabbadhaññānipi ākiriṁsu.

Etādisaṁ uttamakicchapattaṁ,

Rattābhataṁ sīvathikāya chaḍḍitaṁ;

Nonītapiṇḍaṁva pavedhamānaṁ,

Sasaṁsayaṁ jīvitasāvasesaṁ.

Tamaddasā devamanussapūjito,

Disvā ca taṁ byākari bhūripañño;

“Ayaṁ kumāro nagarassimassa,

Aggakuliko bhavissati bhogato ca”.

“Kissa vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Etādisaṁ byasanaṁ pāpuṇitvā,

Taṁ tādisaṁ paccanubhossatiddhin”ti.

Buddhapamukhassa bhikkhusaṅghassa,

Pūjaṁ akāsi janatā uḷāraṁ;

Tatrassa cittassahu aññathattaṁ,

Vācaṁ abhāsi pharusaṁ asabbhaṁ.

So taṁ vitakkaṁ pavinodayitvā,

Pītiṁ pasādaṁ paṭiladdhā pacchā;

Tathāgataṁ jetavane vasantaṁ,

Yāguyā upaṭṭhāsi sattarattaṁ.

Tassa vataṁ taṁ pana brahmacariyaṁ,

Tassa suciṇṇassa ayaṁ vipāko;

Etādisaṁ byasanaṁ pāpuṇitvā,

Taṁ tādisaṁ paccanubhossatiddhiṁ.

Ṭhatvāna so vassasataṁ idheva,

Sabbehi kāmehi samaṅgibhūto;

Kāyassa bhedā abhisamparāyaṁ,

Sahabyataṁ gacchati vāsavassāti.

Kumārapetavatthu pañcamaṁ.