sutta » kn » pv » Petavatthu

Cūḷavagga

6. Seriṇīpetivatthu

“Naggā dubbaṇṇarūpāsi,

kisā dhamanisanthatā;

Upphāsulike kisike,

kā nu tvaṁ idha tiṭṭhasī”ti.

“Ahaṁ bhadante petīmhi,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gatā”ti.

“Anāvaṭesu titthesu,

viciniṁ aḍḍhamāsakaṁ;

Santesu deyyadhammesu,

dīpaṁ nākāsimattano.

Nadiṁ upemi tasitā,

rittakā parivattati;

Chāyaṁ upemi uṇhesu,

ātapo parivattati.

Aggivaṇṇo ca me vāto,

ḍahanto upavāyati;

Etañca bhante arahāmi,

aññañca pāpakaṁ tato.

Gantvāna hatthiniṁ puraṁ,

vajjesi mayha mātaraṁ;

‘Dhītā ca te mayā diṭṭhā,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā’.

Atthi me ettha nikkhittaṁ,

anakkhātañca taṁ mayā;

Cattārisatasahassāni,

pallaṅkassa ca heṭṭhato.

Tato me dānaṁ dadatu,

tassā ca hotu jīvikā;

Dānaṁ datvā ca me mātā,

dakkhiṇaṁ anudicchatu;

Tadāhaṁ sukhitā hessaṁ,

sabbakāmasamiddhinī”ti.

“Sādhū”ti so paṭissutvā,

gantvāna hatthiniṁ puraṁ;

Avoca tassā mātaraṁ—

“Dhītā ca te mayā diṭṭhā,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Sā maṁ tattha samādapesi, (…)

Vajjesi mayha mātaraṁ;

‘Dhītā ca te mayā diṭṭhā,

Duggatā yamalokikā;

Pāpakammaṁ karitvāna,

Petalokaṁ ito gatā.

Atthi ca me ettha nikkhittaṁ,

anakkhātañca taṁ mayā;

Cattārisatasahassāni,

pallaṅkassa ca heṭṭhato.

Tato me dānaṁ dadatu,

tassā ca hotu jīvikā;

Dānaṁ datvā ca me mātā,

dakkhiṇaṁ anudicchatu (…);

Tadāhaṁ sukhitā hessaṁ,

sabbakāmasamiddhinī’”ti.

Tato hi sā dānamadā,

tassā dakkhiṇamādisī;

Petī ca sukhitā āsi,

tassā cāsi sujīvikāti.

Seriṇīpetivatthu chaṭṭhaṁ.