sutta » kn » pv » Petavatthu

Cūḷavagga

7. Migaluddakapetavatthu

“Naranāripurakkhato yuvā,

Rajanīyehi kāmaguṇehi sobhasi;

Divasaṁ anubhosi kāraṇaṁ,

Kimakāsi purimāya jātiyā”ti.

“Ahaṁ rājagahe ramme,

ramaṇīye giribbaje;

Migaluddo pure āsiṁ,

lohitapāṇi dāruṇo.

Avirodhakaresu pāṇisu,

Puthusattesu paduṭṭhamānaso;

Vicariṁ atidāruṇo sadā,

Parahiṁsāya rato asaññato.

Tassa me sahāyo suhadayo,

Saddho āsi upāsako;

Sopi maṁ anukampanto,

Nivāresi punappunaṁ.

‘Mākāsi pāpakaṁ kammaṁ,

Mā tāta duggatiṁ agā;

Sace icchasi pecca sukhaṁ,

Virama pāṇavadhā asaṁyamā’.

Tassāhaṁ vacanaṁ sutvā,

Sukhakāmassa hitānukampino;

Nākāsiṁ sakalānusāsaniṁ,

Cirapāpābhirato abuddhimā.

So maṁ puna bhūrisumedhaso,

Anukampāya saṁyame nivesayi;

‘Sace divā hanasi pāṇino,

Atha te rattiṁ bhavatu saṁyamo’.

Svāhaṁ divā hanitvā pāṇino,

Virato rattimahosi saññato;

Rattāhaṁ paricāremi,

Divā khajjāmi duggato.

Tassa kammassa kusalassa,

Anubhomi rattiṁ amānusiṁ;

Divā paṭihatāva kukkurā,

Upadhāvanti samantā khādituṁ.

Ye ca te satatānuyogino,

Dhuvaṁ payuttā sugatassa sāsane;

Maññāmi te amatameva kevalaṁ,

Adhigacchanti padaṁ asaṅkhatan”ti.

Migaluddakapetavatthu sattamaṁ.