sutta » kn » pv » Petavatthu

Cūḷavagga

8. Dutiyamigaluddakapetavatthu

“Kūṭāgāre ca pāsāde,

pallaṅke gonakatthate;

Pañcaṅgikena turiyena,

ramasi suppavādite.

Tato ratyā vivasāne,

sūriyuggamanaṁ pati;

Apaviddho susānasmiṁ,

bahudukkhaṁ nigacchasi.

Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

idaṁ dukkhaṁ nigacchasi”.

“Ahaṁ rājagahe ramme,

ramaṇīye giribbaje;

Migaluddo pure āsiṁ,

luddo cāsimasaññato.

Tassa me sahāyo suhadayo,

Saddho āsi upāsako;

Tassa kulupako bhikkhu,

Āsi gotamasāvako;

Sopi maṁ anukampanto,

Nivāresi punappunaṁ.

‘Mākāsi pāpakaṁ kammaṁ,

Mā tāta duggatiṁ agā;

Sace icchasi pecca sukhaṁ,

Virama pāṇavadhā asaṁyamā’.

Tassāhaṁ vacanaṁ sutvā,

Sukhakāmassa hitānukampino;

Nākāsiṁ sakalānusāsaniṁ,

Cirapāpābhirato abuddhimā.

So maṁ puna bhūrisumedhaso,

Anukampāya saṁyame nivesayi;

‘Sace divā hanasi pāṇino,

Atha te rattiṁ bhavatu saṁyamo’.

Svāhaṁ divā hanitvā pāṇino,

Virato rattimahosi saññato;

Rattāhaṁ paricāremi,

Divā khajjāmi duggato.

Tassa kammassa kusalassa,

Anubhomi rattiṁ amānusiṁ;

Divā paṭihatāva kukkurā,

Upadhāvanti samantā khādituṁ.

Ye ca te satatānuyogino,

Dhuvaṁ payuttā sugatassa sāsane;

Maññāmi te amatameva kevalaṁ,

Adhigacchanti padaṁ asaṅkhatan”ti.

Dutiyamigaluddakapetavatthu aṭṭhamaṁ.