sutta » kn » pv » Petavatthu

Cūḷavagga

9. Kūṭavinicchayikapetavatthu

“Mālī kiriṭī kāyūrī,

gattā te candanussadā;

Pasannamukhavaṇṇosi,

sūriyavaṇṇova sobhasi.

Amānusā pārisajjā,

ye teme paricārakā;

Dasa kaññāsahassāni,

yā temā paricārikā;

Tā kambukāyūradharā,

kañcanāveḷabhūsitā.

Mahānubhāvosi tuvaṁ,

lomahaṁsanarūpavā;

Piṭṭhimaṁsāni attano,

sāmaṁ ukkacca khādasi.

Kiṁ nu kāyena vācāya,

manasā dukkuṭaṁ kataṁ;

Kissa kammavipākena,

piṭṭhimaṁsāni attano;

Sāmaṁ ukkacca khādasī”ti.

“Attanohaṁ anatthāya,

jīvaloke acārisaṁ;

Pesuññamusāvādena,

nikativañcanāya ca.

Tatthāhaṁ parisaṁ gantvā,

Saccakāle upaṭṭhite;

Atthaṁ dhammaṁ nirākatvā,

Adhammamanuvattisaṁ.

Evaṁ so khādatattānaṁ,

yo hoti piṭṭhimaṁsiko;

Yathāhaṁ ajja khādāmi,

piṭṭhimaṁsāni attano.

Tayidaṁ tayā nārada sāmaṁ diṭṭhaṁ,

Anukampakā ye kusalā vadeyyuṁ;

Mā pesuṇaṁ mā ca musā abhāṇi,

Mā khosi piṭṭhimaṁsiko tuvan”ti.

Kūṭavinicchayikapetavatthu navamaṁ.