sutta » kn » pv » Petavatthu

Cūḷavagga

10. Dhātuvivaṇṇapetavatthu

“Antalikkhasmiṁ tiṭṭhanto,

Duggandho pūti vāyasi;

Mukhañca te kimayo pūtigandhaṁ,

Khādanti kiṁ kammamakāsi pubbe.

Tato satthaṁ gahetvāna,

okkantanti punappunaṁ;

Khārena paripphositvā,

okkantanti punappunaṁ.

Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

idaṁ dukkhaṁ nigacchasī”ti.

“Ahaṁ rājagahe ramme,

ramaṇīye giribbaje;

Issaro dhanadhaññassa,

supahūtassa mārisa.

Tassāyaṁ me bhariyā ca,

dhītā ca suṇisā ca me;

Tā mālaṁ uppalañcāpi,

paccagghañca vilepanaṁ;

Thūpaṁ harantiyo vāresiṁ,

taṁ pāpaṁ pakataṁ mayā.

Chaḷāsītisahassāni,

mayaṁ paccattavedanā;

Thūpapūjaṁ vivaṇṇetvā,

paccāma niraye bhusaṁ.

Ye ca kho thūpapūjāya,

vattante arahato mahe;

Ādīnavaṁ pakāsenti,

vivecayetha ne tato.

Imā ca passa āyantiyo,

Māladhārī alaṅkatā;

Mālāvipākaṁnubhontiyo,

Samiddhā ca tā yasassiniyo.

Tañca disvāna accheraṁ,

abbhutaṁ lomahaṁsanaṁ;

Namo karonti sappaññā,

vandanti taṁ mahāmuniṁ.

Sohaṁ nūna ito gantvā,

yoniṁ laddhāna mānusiṁ;

Thūpapūjaṁ karissāmi,

appamatto punappunan”ti.

Dhātuvivaṇṇapetavatthu dasamaṁ.

Cūḷavaggo tatiyo.

Tassuddānaṁ

Abhijjamāno kuṇḍiyo,

rathakārī bhusena ca;

Kumāro gaṇikā ceva,

dve luddā piṭṭhipūjanā;

Vaggo tena pavuccatīti.