sutta » kn » pv » Petavatthu

Mahāvagga

1. Ambasakkarapetavatthu

Vesālī nāma nagaratthi vajjīnaṁ,

Tattha ahu licchavi ambasakkaro;

Disvāna petaṁ nagarassa bāhiraṁ,

Tattheva pucchittha taṁ kāraṇatthiko.

“Seyyā nisajjā nayimassa atthi,

Abhikkamo natthi paṭikkamo ca;

Asitapītakhāyitavatthabhogā,

Paricārikā sāpi imassa natthi.

Ye ñātakā diṭṭhasutā suhajjā,

Anukampakā yassa ahesuṁ pubbe;

Daṭṭhumpi te dāni na taṁ labhanti,

Virājitatto hi janena tena.

Na oggatattassa bhavanti mittā,

Jahanti mittā vikalaṁ viditvā;

Atthañca disvā parivārayanti,

Bahū mittā uggatattassa honti.

Nihīnatto sabbabhogehi kiccho,

Sammakkhito samparibhinnagatto;

Ussāvabindūva palimpamāno,

Ajja suve jīvitassūparodho.

Etādisaṁ uttamakicchappattaṁ,

Uttāsitaṁ pucimandassa sūle;

‘Atha tvaṁ kena vaṇṇena vadesi yakkha,

Jīva bho jīvitameva seyyo’”ti.

“Sālohito esa ahosi mayhaṁ,

Ahaṁ sarāmi purimāya jātiyā;

Disvā ca me kāruññamahosi rāja,

Mā pāpadhammo nirayaṁ patāyaṁ.

Ito cuto licchavi esa poso,

Sattussadaṁ nirayaṁ ghorarūpaṁ;

Upapajjati dukkaṭakammakārī,

Mahābhitāpaṁ kaṭukaṁ bhayānakaṁ.

Anekabhāgena guṇena seyyo,

Ayameva sūlo nirayena tena;

Ekantadukkhaṁ kaṭukaṁ bhayānakaṁ,

Ekantatibbaṁ nirayaṁ patāyaṁ.

Idañca sutvā vacanaṁ mameso,

Dukkhūpanīto vijaheyya pāṇaṁ;

Tasmā ahaṁ santike na bhaṇāmi,

Mā me kato jīvitassūparodho”.

“Aññāto eso purisassa attho,

Aññampi icchāmase pucchituṁ tuvaṁ;

Okāsakammaṁ sace no karosi,

Pucchāma taṁ no na ca kujjhitabban”ti.

“Addhā paṭiññā me tadā ahu,

Nācikkhanā appasannassa hoti;

Akāmā saddheyyavacoti katvā,

Pucchassu maṁ kāmaṁ yathā visayhan”ti.

“Yaṁ kiñcahaṁ cakkhunā passissāmi,

Sabbampi tāhaṁ abhisaddaheyyaṁ;

Disvāva taṁ nopi ce saddaheyyaṁ,

Kareyyāsi me yakkha niyassakamman”ti.

“Saccappaṭiññā tava mesā hotu,

Sutvāna dhammaṁ labha suppasādaṁ;

Aññatthiko no ca paduṭṭhacitto,

Yaṁ te sutaṁ asutañcāpi dhammaṁ;

Sabbampi akkhissaṁ yathā pajānanti”.

“Setena assena alaṅkatena,

Upayāsi sūlāvutakassa santike;

Yānaṁ idaṁ abbhutaṁ dassaneyyaṁ,

Kissetaṁ kammassa ayaṁ vipāko”ti.

“Vesāliyā nagarassa majjhe,

Cikkhallamagge narakaṁ ahosi;

Gosīsamekāhaṁ pasannacitto,

Setaṁ gahetvā narakasmiṁ nikkhipiṁ.

Etasmiṁ pādāni patiṭṭhapetvā,

Mayañca aññe ca atikkamimhā;

Yānaṁ idaṁ abbhutaṁ dassaneyyaṁ,

Tasseva kammassa ayaṁ vipāko”ti.

“Vaṇṇo ca te sabbadisā pabhāsati,

Gandho ca te sabbadisā pavāyati;

Yakkhiddhipattosi mahānubhāvo,

Naggo cāsi kissa ayaṁ vipāko”ti.

“Akkodhano niccapasannacitto,

Saṇhāhi vācāhi janaṁ upemi;

Tasseva kammassa ayaṁ vipāko,

Dibbo me vaṇṇo satataṁ pabhāsati.

Yasañca kittiñca dhamme ṭhitānaṁ,

Disvāna mantemi pasannacitto;

Tasseva kammassa ayaṁ vipāko,

Dibbo me gandho satataṁ pavāyati.

Sahāyānaṁ titthasmiṁ nhāyantānaṁ,

Thale gahetvā nidahissa dussaṁ;

Khiḍḍatthiko no ca paduṭṭhacitto,

Tenamhi naggo kasirā ca vuttī”ti.

“Yo kīḷamāno pakaroti pāpaṁ,

Tassedisaṁ kammavipākamāhu;

Akīḷamāno pana yo karoti,

Kiṁ tassa kammassa vipākamāhū”ti.

“Ye duṭṭhasaṅkappamanā manussā,

Kāyena vācāya ca saṅkiliṭṭhā;

Kāyassa bhedā abhisamparāyaṁ,

Asaṁsayaṁ te nirayaṁ upenti.

Apare pana sugatimāsamānā,

Dāne ratā saṅgahitattabhāvā;

Kāyassa bhedā abhisamparāyaṁ,

Asaṁsayaṁ te sugatiṁ upentī”ti.

“Taṁ kinti jāneyyamahaṁ avecca,

Kalyāṇapāpassa ayaṁ vipāko;

Kiṁ vāhaṁ disvā abhisaddaheyyaṁ,

Ko vāpi maṁ saddahāpeyya etan”ti.

“Disvā ca sutvā abhisaddahassu,

Kalyāṇapāpassa ayaṁ vipāko;

Kalyāṇapāpe ubhaye asante,

Siyā nu sattā sugatā duggatā vā.

No cettha kammāni kareyyuṁ maccā,

Kalyāṇapāpāni manussaloke;

Nāhesuṁ sattā sugatā duggatā vā,

Hīnā paṇītā ca manussaloke.

Yasmā ca kammāni karonti maccā,

Kalyāṇapāpāni manussaloke;

Tasmā hi sattā sugatā duggatā vā,

Hīnā paṇītā ca manussaloke.

Dvayajja kammānaṁ vipākamāhu,

Sukhassa dukkhassa ca vedanīyaṁ;

Tā devatāyo paricārayanti,

Paccanti bālā dvayataṁ apassino.

Na matthi kammāni sayaṅkatāni,

Datvāpi me natthi yo ādiseyya;

Acchādanaṁ sayanamathannapānaṁ,

Tenamhi naggo kasirā ca vuttī”ti.

“Siyā nu kho kāraṇaṁ kiñci yakkha,

Acchādanaṁ yena tuvaṁ labhetha;

Ācikkha me tvaṁ yadatthi hetu,

Saddhāyikaṁ hetuvaco suṇomā”ti.

“Kappitako nāma idhatthi bhikkhu,

Jhāyī susīlo arahā vimutto;

Guttindriyo saṁvutapātimokkho,

Sītibhūto uttamadiṭṭhipatto.

Sakhilo vadaññū suvaco sumukho,

Svāgamo suppaṭimuttako ca;

Puññassa khettaṁ araṇavihārī,

Devamanussānañca dakkhiṇeyyo.

Santo vidhūmo anīgho nirāso,

Mutto visallo amamo avaṅko;

Nirūpadhī sabbapapañcakhīṇo,

Tisso vijjā anuppatto jutimā.

Appaññāto disvāpi na ca sujāno,

Munīti naṁ vajjisu voharanti;

Jānanti taṁ yakkhabhūtā anejaṁ,

Kalyāṇadhammaṁ vicarantaṁ loke.

Tassa tuvaṁ ekayugaṁ duve vā,

Mamuddisitvāna sace dadetha;

Paṭiggahītāni ca tāni assu,

Mamañca passetha sannaddhadussan”ti.

“Kasmiṁ padese samaṇaṁ vasantaṁ,

Gantvāna passemu mayaṁ idāni;

Yo majja kaṅkhaṁ vicikicchitañca,

Diṭṭhīvisūkāni vinodayeyyā”ti.

“Eso nisinno kapinaccanāyaṁ,

Parivārito devatāhi bahūhi;

Dhammiṁ kathaṁ bhāsati saccanāmo,

Sakasmimācerake appamatto”ti.

“Tathāhaṁ kassāmi gantvā idāni,

Acchādayissaṁ samaṇaṁ yugena;

Paṭiggahitāni ca tāni assu,

Tuvañca passemu sannaddhadussan”ti.

“Mā akkhaṇe pabbajitaṁ upāgami,

Sādhu vo licchavi nesa dhammo;

Tato ca kāle upasaṅkamitvā,

Tattheva passāhi raho nisinnan”ti.

Tathāti vatvā agamāsi tattha,

Parivārito dāsagaṇena licchavi;

So taṁ nagaraṁ upasaṅkamitvā,

Vāsūpagacchittha sake nivesane.

Tato ca kāle gihikiccāni katvā,

Nhatvā pivitvā ca khaṇaṁ labhitvā;

Viceyya peḷāto ca yugāni aṭṭha,

Gāhāpayī dāsagaṇena licchavi.

So taṁ padesaṁ upasaṅkamitvā,

Taṁ addasa samaṇaṁ santacittaṁ;

Paṭikkantaṁ gocarato nivattaṁ,

Sītibhūtaṁ rukkhamūle nisinnaṁ.

Tamenamavoca upasaṅkamitvā,

Appābādhaṁ phāsuvihārañca pucchi;

“Vesāliyaṁ licchavihaṁ bhadante,

Jānanti maṁ licchavi ambasakkaro.

Imāni me aṭṭha yugā subhāni,

Paṭigaṇha bhante padadāmi tuyhaṁ;

Teneva atthena idhāgatosmi,

Yathā ahaṁ attamano bhaveyyan”ti.

“Dūratova samaṇabrāhmaṇā ca,

Nivesanaṁ te parivajjayanti;

Pattāni bhijjanti ca te nivesane,

Saṅghāṭiyo cāpi vidālayanti.

Athāpare pādakuṭhārikāhi,

Avaṁsirā samaṇā pātayanti;

Etādisaṁ pabbajitā vihesaṁ,

Tayā kataṁ samaṇā pāpuṇanti.

Tiṇena telampi na tvaṁ adāsi,

Muḷhassa maggampi na pāvadāsi;

Andhassa daṇḍaṁ sayamādiyāsi,

Etādiso kadariyo asaṁvuto tuvaṁ;

Atha tvaṁ kena vaṇṇena kimeva disvā,

Amhehi saha saṁvibhāgaṁ karosī”ti.

“Paccemi bhante yaṁ tvaṁ vadesi,

Vihesayiṁ samaṇe brāhmaṇe ca;

Khiḍḍatthiko no ca paduṭṭhacitto,

Etampi me dukkaṭameva bhante.

Khiḍḍāya yakkho pasavitvā pāpaṁ,

Vedeti dukkhaṁ asamattabhogī;

Daharo yuvā nagganiyassa bhāgī,

Kiṁ su tato dukkhatarassa hoti.

Taṁ disvā saṁvegamalatthaṁ bhante,

Tappaccayā vāpi dadāmi dānaṁ;

Paṭigaṇha bhante vatthayugāni aṭṭha,

Yakkhassimā gacchantu dakkhiṇāyo”ti.

“Addhā hi dānaṁ bahudhā pasatthaṁ,

Dadato ca te akkhayadhammamatthu;

Paṭigaṇhāmi te vatthayugāni aṭṭha,

Yakkhassimā gacchantu dakkhiṇāyo”ti.

Tato hi so ācamayitvā licchavi,

Therassa datvāna yugāni aṭṭha;

Paṭiggahitāni ca tāni assu,

Yakkhañca passetha sannaddhadussaṁ.

Tamaddasā candanasāralittaṁ,

Ājaññamārūḷhamuḷāravaṇṇaṁ;

Alaṅkataṁ sādhunivatthadussaṁ,

Parivāritaṁ yakkhamahiddhipattaṁ.

So taṁ disvā attamano udaggo,

Pahaṭṭhacitto ca subhaggarūpo;

Kammañca disvāna mahāvipākaṁ,

Sandiṭṭhikaṁ cakkhunā sacchikatvā.

Tamenamavoca upasaṅkamitvā,

“Dassāmi dānaṁ samaṇabrāhmaṇānaṁ;

Na cāpi me kiñci adeyyamatthi,

Tuvañca me yakkha bahūpakāro”ti.

“Tuvañca me licchavi ekadesaṁ,

Adāsi dānāni amoghametaṁ;

Svāhaṁ karissāmi tayāva sakkhiṁ,

Amānuso mānusakena saddhin”ti.

“Gatī ca bandhū ca parāyaṇañca,

Mitto mamāsi atha devatā me;

Yācāmi taṁ pañjaliko bhavitvā,

Icchāmi taṁ yakkha punāpi daṭṭhun”ti.

“Sace tuvaṁ assaddho bhavissasi,

Kadariyarūpo vippaṭipannacitto;

Tvaṁ neva maṁ lacchasi dassanāya,

Disvā ca taṁ nopi ca ālapissaṁ.

Sace pana tvaṁ bhavissasi dhammagāravo,

Dāne rato saṅgahitattabhāvo;

Opānabhūto samaṇabrāhmaṇānaṁ,

Evaṁ mamaṁ lacchasi dassanāya.

Disvā ca taṁ ālapissaṁ bhadante,

Imañca sūlato lahuṁ pamuñca;

Yatonidānaṁ akarimha sakkhiṁ,

Maññāmi sūlāvutakassa kāraṇā.

Te aññamaññaṁ akarimha sakkhiṁ,

Ayañca sūlato lahuṁ pamutto;

Sakkacca dhammāni samācaranto,

Mucceyya so nirayā ca tamhā;

Kammaṁ siyā aññatra vedanīyaṁ.

Kappitakañca upasaṅkamitvā,

Teneva saha saṁvibhajitvā kāle;

Sayaṁ mukhenūpanisajja puccha,

So te akkhissati etamatthaṁ.

Tameva bhikkhuṁ upasaṅkamitvā,

Pucchassu aññatthiko no ca paduṭṭhacitto;

So te sutaṁ asutañcāpi dhammaṁ,

Sabbampi akkhissati yathā pajānan”ti.

So tattha rahassaṁ samullapitvā,

Sakkhiṁ karitvāna amānusena;

Pakkāmi so licchavīnaṁ sakāsaṁ,

Atha bravi parisaṁ sannisinnaṁ.

“Suṇantu bhonto mama ekavākyaṁ,

Varaṁ varissaṁ labhissāmi atthaṁ;

Sūlāvuto puriso luddakammo,

Paṇihitadaṇḍo anusattarūpo.

Ettāvatā vīsatirattimattā,

Yato āvuto neva jīvati na mato;

Tāhaṁ mocayissāmi dāni,

Yathāmatiṁ anujānātu saṅgho”ti.

“Etañca aññañca lahuṁ pamuñca,

Ko taṁ vadetha tathā karontaṁ;

Yathā pajānāsi tathā karohi,

Yathāmatiṁ anujānāti saṅgho”ti.

So taṁ padesaṁ upasaṅkamitvā,

Sūlāvutaṁ mocayi khippameva;

“Mā bhāyi sammā”ti ca taṁ avoca,

Tikicchakānañca upaṭṭhapesi.

“Kappitakañca upasaṅkamitvā,

Teneva saha saṁvibhajitvā kāle;

Sayaṁ mukhenūpanisajja licchavi,

Tatheva pucchittha naṁ kāraṇatthiko.

Sūlāvuto puriso luddakammo,

Paṇihitadaṇḍo anusattarūpo;

Ettāvatā vīsatirattimattā,

Yato āvuto neva jīvati na mato.

So mocito gantvā mayā idāni,

Etassa yakkhassa vaco hi bhante;

Siyā nu kho kāraṇaṁ kiñcideva,

Yena so nirayaṁ no vajeyya.

Ācikkha bhante yadi atthi hetu,

Saddhāyikaṁ hetuvaco suṇoma;

Na tesaṁ kammānaṁ vināsamatthi,

Avedayitvā idha byantibhāvo”ti.

“Sace sa dhammāni samācareyya,

Sakkacca rattindivamappamatto;

Mucceyya so nirayā ca tamhā,

Kammaṁ siyā aññatra vedanīyan”ti.

“Aññāto eso purisassa attho,

Mamampi dāni anukampa bhante;

Anusāsa maṁ ovada bhūripañña,

Yathā ahaṁ no nirayaṁ vajeyyan”ti.

“Ajjeva buddhaṁ saraṇaṁ upehi,

Dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca,

Akhaṇḍaphullāni samādiyassu.

Pāṇātipātā viramassu khippaṁ,

Loke adinnaṁ parivajjayassu;

Amajjapo mā ca musā abhāṇī,

Sakena dārena ca hohi tuṭṭho;

Imañca ariyaṁ aṭṭhaṅgavarenupetaṁ,

Samādiyāhi kusalaṁ sukhudrayaṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Annaṁ pānaṁ khādanīyaṁ,

vatthasenāsanāni ca;

Dadāhi ujubhūtesu,

vippasannena cetasā.

Bhikkhūpi sīlasampanne,

vītarāge bahussute;

Tappehi annapānena,

sadā puññaṁ pavaḍḍhati.

Evañca dhammāni samācaranto,

Sakkacca rattindivamappamatto;

Muñca tuvaṁ nirayā ca tamhā,

Kammaṁ siyā aññatra vedanīyan”ti.

“Ajjeva buddhaṁ saraṇaṁ upemi,

Dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca,

Akhaṇḍaphullāni samādiyāmi.

Pāṇātipātā viramāmi khippaṁ,

Loke adinnaṁ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho;

Imañca ariyaṁ aṭṭhaṅgavarenupetaṁ,

Samādiyāmi kusalaṁ sukhudrayaṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Annaṁ pānaṁ khādanīyaṁ,

vatthasenāsanāni ca.

Bhikkhū ca sīlasampanne,

vītarāge bahussute;

Dadāmi na vikampāmi,

buddhānaṁ sāsane rato”ti.

Etādiso licchavi ambasakkaro,

Vesāliyaṁ aññataro upāsako;

Saddho mudū kārakaro ca bhikkhu,

Saṅghañca sakkacca tadā upaṭṭhahi.

Sūlāvuto ca arogo hutvā,

Serī sukhī pabbajjaṁ upāgami;

Bhikkhuñca āgamma kappitakuttamaṁ,

Ubhopi sāmaññaphalāni ajjhaguṁ.

Etādisā sappurisāna sevanā,

Mahapphalā hoti sataṁ vijānataṁ;

Sūlāvuto aggaphalaṁ aphassayi,

Phalaṁ kaniṭṭhaṁ pana ambasakkaroti.

Ambasakkarapetavatthu paṭhamaṁ.