sutta » kn » pv » Petavatthu

Mahāvagga

2. Serīsakapetavatthu

“Suṇotha yakkhassa vāṇijāna ca,

Samāgamo yattha tadā ahosi;

Yathā kathaṁ itaritarena cāpi,

Subhāsitaṁ tañca suṇātha sabbe.

Yo so ahu rājā pāyāsi nāma,

Bhummānaṁ sahabyagato yasassī;

So modamānova sake vimāne,

Amānuso mānuse ajjhabhāsī”ti.

“Vaṅke araññe amanussaṭṭhāne,

Kantāre appodake appabhakkhe;

Suduggame vaṇṇupathassa majjhe,

Vaṅkambhayā naṭṭhamanā manussā.

Nayidha phalā mūlamayā ca santi,

Upādānaṁ natthi kutodha bhakkho;

Aññatra paṁsūhi ca vālukāhi ca,

Tatāhi uṇhāhi ca dāruṇāhi ca.

Ujjaṅgalaṁ tattamivaṁ kapālaṁ,

Anāyasaṁ paralokena tulyaṁ;

Luddānamāvāsamidaṁ purāṇaṁ,

Bhūmippadeso abhisattarūpo.

Atha tumhe kena vaṇṇena,

Kimāsamānā imaṁ padesaṁ hi;

Anupaviṭṭhā sahasā samacca,

Lobhā bhayā atha vā sampamūḷhā”ti.

“Magadhesu aṅgesu ca satthavāhā,

Āropayitvā paṇiyaṁ puthuttaṁ;

Te yāmase sindhusovīrabhūmiṁ,

Dhanatthikā uddayaṁ patthayānā.

Divā pipāsaṁ nadhivāsayantā,

Yoggānukampañca samekkhamānā;

Etena vegena āyāma sabbe,

Rattiṁ maggaṁ paṭipannā vikāle.

Te duppayātā aparaddhamaggā,

Andhākulā vippanaṭṭhā araññe;

Suduggame vaṇṇupathassa majjhe,

Disaṁ na jānāma pamūḷhacittā.

Idañca disvāna adiṭṭhapubbaṁ,

Vimānaseṭṭhañca tavañca yakkha;

Tatuttariṁ jīvitamāsamānā,

Disvā patītā sumanā udaggā”ti.

“Pāraṁ samuddassa imañca vaṇṇuṁ,

Vettācaraṁ saṅkupathañca maggaṁ;

Nadiyo pana pabbatānañca duggā,

Puthuddisā gacchatha bhogahetu.

Pakkhandiyāna vijitaṁ paresaṁ,

Verajjake mānuse pekkhamānā;

Yaṁ vo sutaṁ vā atha vāpi diṭṭhaṁ,

Accherakaṁ taṁ vo suṇoma tātā”ti.

“Itopi accherataraṁ kumāra,

Na no sutaṁ vā atha vāpi diṭṭhaṁ;

Atītamānussakameva sabbaṁ,

Disvā na tappāma anomavaṇṇaṁ.

Vehāyasaṁ pokkharañño savanti,

Pahūtamalyā bahupuṇḍarīkā;

Dumā cime niccaphalūpapannā,

Atīva gandhā surabhiṁ pavāyanti.

Veḷūriyathambhā satamussitāse,

Silāpavāḷassa ca āyataṁsā;

Masāragallā sahalohitaṅgā,

Thambhā ime jotirasāmayāse.

Sahassathambhaṁ atulānubhāvaṁ,

Tesūpari sādhumidaṁ vimānaṁ;

Ratanantaraṁ kañcanavedimissaṁ,

Tapanīyapaṭṭehi ca sādhuchannaṁ.

Jambonaduttattamidaṁ sumaṭṭho,

Pāsādasopānaphalūpapanno;

Daḷho ca vaggu ca susaṅgato ca,

Atīva nijjhānakhamo manuñño.

Ratanantarasmiṁ bahuannapānaṁ,

Parivārito accharāsaṅgaṇena;

Murajaālambaratūriyaghuṭṭho,

Abhivanditosi thutivandanāya.

So modasi nārigaṇappabodhano,

Vimānapāsādavare manorame;

Acintiyo sabbaguṇūpapanno,

Rājā yathā vessavaṇo naḷinyā.

Devo nu āsi udavāsi yakkho,

Udāhu devindo manussabhūto;

Pucchanti taṁ vāṇijā satthavāhā,

Ācikkha ko nāma tuvaṁsi yakkho”ti.

“Serīsako nāma ahamhi yakkho,

Kantāriyo vaṇṇupathamhi gutto;

Imaṁ padesaṁ abhipālayāmi,

Vacanakaro vessavaṇassa rañño”ti.

“Adhiccaladdhaṁ pariṇāmajaṁ te,

Sayaṅkataṁ udāhu devehi dinnaṁ;

Pucchanti taṁ vāṇijā satthavāhā,

Kathaṁ tayā laddhamidaṁ manuññan”ti.

“Nādhiccaladdhaṁ na pariṇāmajaṁ me,

Na sayaṅkataṁ na hi devehi dinnaṁ;

Sakehi kammehi apāpakehi,

Puññehi me laddhamidaṁ manuññan”ti.

“Kiṁ te vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Pucchanti taṁ vāṇijā satthavāhā,

Kathaṁ tayā laddhamidaṁ vimānan”ti.

“Mamaṁ pāyāsīti ahu samaññā,

Rajjaṁ yadā kārayiṁ kosalānaṁ;

Natthikadiṭṭhi kadariyo pāpadhammo,

Ucchedavādī ca tadā ahosiṁ.

Samaṇo ca kho āsi kumārakassapo,

Bahussuto cittakathī uḷāro;

So me tadā dhammakathaṁ abhāsi,

Diṭṭhivisūkāni vinodayī me.

Tāhaṁ tassa dhammakathaṁ suṇitvā,

Upāsakattaṁ paṭivedayissaṁ;

Pāṇātipātā virato ahosiṁ,

Loke adinnaṁ parivajjayissaṁ;

Amajjapo no ca musā abhāṇiṁ,

Sakena dārena ca ahosi tuṭṭho.

Taṁ me vataṁ taṁ pana brahmacariyaṁ,

Tassa suciṇṇassa ayaṁ vipāko;

Teheva kammehi apāpakehi,

Puññehi me laddhamidaṁ vimānan”ti.

“Saccaṁ kirāhaṁsu narā sapaññā,

Anaññathā vacanaṁ paṇḍitānaṁ;

Yahiṁ yahiṁ gacchati puññakammo,

Tahiṁ tahiṁ modati kāmakāmī.

Yahiṁ yahiṁ sokapariddavo ca,

Vadho ca bandho ca parikkileso;

Tahiṁ tahiṁ gacchati pāpakammo,

Na muccati duggatiyā kadācī”ti.

“Sammūḷharūpova jano ahosi,

Asmiṁ muhutte kalalīkatova;

Janassimassa tuyhañca kumāra,

Appaccayo kena nu kho ahosī”ti.

“Ime ca sirīsavanā tātā,

Dibbā gandhā surabhī sampavanti;

Te sampavāyanti imaṁ vimānaṁ,

Divā ca ratto ca tamaṁ nihantvā.

Imesañca kho vassasataccayena,

Sipāṭikā phalati ekamekā;

Mānussakaṁ vassasataṁ atītaṁ,

Yadagge kāyamhi idhūpapanno.

Disvānahaṁ vassasatāni pañca,

Asmiṁ vimāne ṭhatvāna tātā;

Āyukkhayā puññakkhayā cavissaṁ,

Teneva sokena pamucchitosmī”ti.

“Kathaṁ nu soceyya tathāvidho so,

Laddhā vimānaṁ atulaṁ cirāya;

Ye cāpi kho ittaramupapannā,

Te nūna soceyyuṁ parittapuññā”ti.

“Anucchaviṁ ovadiyañca me taṁ,

Yaṁ maṁ tumhe peyyavācaṁ vadetha;

Tumhe ca kho tātā mayānuguttā,

Yenicchakaṁ tena paletha sotthin”ti.

“Gantvā mayaṁ sindhusovīrabhūmiṁ,

Dhanatthikā uddayaṁ patthayānā;

Yathāpayogā paripuṇṇacāgā,

Kāhāma serīsamahaṁ uḷāran”ti.

“Mā ceva serīsamahaṁ akattha,

Sabbañca vo bhavissati yaṁ vadetha;

Pāpāni kammāni vivajjayātha,

Dhammānuyogañca adhiṭṭhahātha.

Upāsako atthi imamhi saṅghe,

Bahussuto sīlavatūpapanno;

Saddho ca cāgī ca supesalo ca,

Vicakkhaṇo santusito mutīmā.

Sañjānamāno na musā bhaṇeyya,

Parūpaghātāya na cetayeyya;

Vebhūtikaṁ pesuṇaṁ no kareyya,

Saṇhañca vācaṁ sakhilaṁ bhaṇeyya.

Sagāravo sappatisso vinīto,

Apāpako adhisīle visuddho;

So mātaraṁ pitarañcāpi jantu,

Dhammena poseti ariyavutti.

Maññe so mātāpitūnaṁ kāraṇā,

Bhogāni pariyesati na attahetu;

Mātāpitūnañca yo accayena,

Nekkhammapoṇo carissati brahmacariyaṁ.

Ujū avaṅko asaṭho amāyo,

Na lesakappena ca vohareyya;

So tādiso sukatakammakārī,

Dhamme ṭhito kinti labhetha dukkhaṁ.

Taṁ kāraṇā pātukatomhi attanā,

Tasmā dhammaṁ passatha vāṇijāse;

Aññatra teniha bhasmī bhavetha,

Andhākulā vippanaṭṭhā araññe;

Taṁ khippamānena lahuṁ parena,

Sukho have sappurisena saṅgamo”ti.

“Kiṁ nāma so kiñca karoti kammaṁ,

Kiṁ nāmadheyyaṁ kiṁ pana tassa gottaṁ;

Mayampi naṁ daṭṭhukāmamha yakkha,

Yassānukampāya idhāgatosi;

Lābhā hi tassa yassa tuvaṁ pihesī”ti.

“Yo kappako sambhavanāmadheyyo,

Upāsako kocchaphalūpajīvī;

Jānātha naṁ tumhākaṁ pesiyo so,

Mā kho naṁ hīḷittha supesalo so”ti.

“Jānāmase yaṁ tvaṁ pavadesi yakkha,

Na kho naṁ jānāma sa edisoti;

Mayampi naṁ pūjayissāma yakkha,

Sutvāna tuyhaṁ vacanaṁ uḷāran”ti.

“Ye keci imasmiṁ satthe manussā,

Daharā mahantā athavāpi majjhimā;

Sabbeva te ālambantu vimānaṁ,

Passantu puññānaṁ phalaṁ kadariyā”ti.

Te tattha sabbeva “ahaṁ pure”ti,

Taṁ kappakaṁ tattha purakkhatvā;

Sabbeva te ālambiṁsu vimānaṁ,

Masakkasāraṁ viya vāsavassa.

Te tattha sabbeva “ahaṁ pure”ti,

Upāsakattaṁ paṭivedayiṁsu;

Pāṇātipātā paṭiviratā ahesuṁ,

Loke adinnaṁ parivajjayiṁsu;

Amajjapā no ca musā bhaṇiṁsu,

Sakena dārena ca ahesuṁ tuṭṭhā.

Te tattha sabbeva “ahaṁ pure”ti,

Upāsakattaṁ paṭivedayitvā;

Pakkāmi sattho anumodamāno,

Yakkhiddhiyā anumato punappunaṁ.

Gantvāna te sindhusovīrabhūmiṁ,

Dhanatthikā uddayaṁ patthayānā;

Yathāpayogā paripuṇṇalābhā,

Paccāgamuṁ pāṭaliputtamakkhataṁ.

Gantvāna te saṅgharaṁ sotthivanto,

Puttehi dārehi samaṅgibhūtā;

Ānandī vittā sumanā patītā,

Akaṁsu serīsamahaṁ uḷāraṁ;

Serīsakaṁ te pariveṇaṁ māpayiṁsu.

Etādisā sappurisāna sevanā,

Mahatthikā dhammaguṇāna sevanā;

Ekassa atthāya upāsakassa,

Sabbeva sattā sukhitā ahesunti.

Serīsakapetavatthu dutiyaṁ.

Bhāṇavāraṁ tatiyaṁ.