sutta » kn » pv » Petavatthu

Mahāvagga

3. Nandakapetavatthu

Rājā piṅgalako nāma,

Suraṭṭhānaṁ adhipati ahu;

Moriyānaṁ upaṭṭhānaṁ gantvā,

Suraṭṭhaṁ punarāgamā.

Uṇhe majjhanhike kāle,

Rājā paṅkaṁ upāgami;

Addasa maggaṁ ramaṇīyaṁ,

Petānaṁ taṁ vaṇṇupathaṁ.

Sārathiṁ āmantayī rājā—

“Ayaṁ maggo ramaṇīyo,

khemo sovatthiko sivo;

Iminā sārathi yāma,

suraṭṭhānaṁ santike ito”.

Tena pāyāsi soraṭṭho,

senāya caturaṅginiyā;

Ubbiggarūpo puriso,

soraṭṭhaṁ etadabravi.

“Kummaggaṁ paṭipannamhā,

bhiṁsanaṁ lomahaṁsanaṁ;

Purato dissati maggo,

pacchato ca na dissati.

Kummaggaṁ paṭipannamhā,

yamapurisāna santike;

Amānuso vāyati gandho,

ghoso suyyati dāruṇo”.

Saṁviggo rājā soraṭṭho,

sārathiṁ etadabravi;

“Kummaggaṁ paṭipannamhā,

bhiṁsanaṁ lomahaṁsanaṁ;

Purato dissati maggo,

pacchato ca na dissati.

Kummaggaṁ paṭipannamhā,

yamapurisāna santike;

Amānuso vāyati gandho,

ghoso suyyati dāruṇo”.

Hatthikkhandhaṁ samāruyha,

Olokento catuddisaṁ;

Addasa nigrodhaṁ ramaṇīyaṁ,

Pādapaṁ chāyāsampannaṁ;

Nīlabbhavaṇṇasadisaṁ,

Meghavaṇṇasirīnibhaṁ.

Sārathiṁ āmantayī rājā,

“kiṁ eso dissati brahā;

Nīlabbhavaṇṇasadiso,

meghavaṇṇasirīnibho”.

“Nigrodho so mahārāja,

pādapo chāyāsampanno;

Nīlabbhavaṇṇasadiso,

meghavaṇṇasirīnibho”.

Tena pāyāsi soraṭṭho,

yena so dissate brahā;

Nīlabbhavaṇṇasadiso,

meghavaṇṇasirīnibho.

Hatthikkhandhato oruyha,

rājā rukkhaṁ upāgami;

Nisīdi rukkhamūlasmiṁ,

sāmacco saparijjano;

Pūraṁ pānīyasarakaṁ,

pūve vitte ca addasa.

Puriso ca devavaṇṇī,

sabbābharaṇabhūsito;

Upasaṅkamitvā rājānaṁ,

soraṭṭhaṁ etadabravi.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Pivatu devo pānīyaṁ,

pūve khāda arindama”.

Pivitvā rājā pānīyaṁ,

sāmacco saparijjano;

Pūve khāditvā pitvā ca,

soraṭṭho etadabravi.

“Devatā nusi gandhabbo,

adu sakko purindado;

Ajānantā taṁ pucchāma,

kathaṁ jānemu taṁ mayan”ti.

“Nāmhi devo na gandhabbo,

nāpi sakko purindado;

Peto ahaṁ mahārāja,

suraṭṭhā idha māgato”ti.

“Kiṁsīlo kiṁsamācāro,

suraṭṭhasmiṁ pure tuvaṁ;

Kena te brahmacariyena,

ānubhāvo ayaṁ tavā”ti.

“Taṁ suṇohi mahārāja,

arindama raṭṭhavaḍḍhana;

Amaccā pārisajjā ca,

brāhmaṇo ca purohito.

Suraṭṭhasmiṁ ahaṁ deva,

puriso pāpacetaso;

Micchādiṭṭhi ca dussīlo,

kadariyo paribhāsako.

Dadantānaṁ karontānaṁ,

vārayissaṁ bahujjanaṁ;

Aññesaṁ dadamānānaṁ,

antarāyakaro ahaṁ.

Vipāko natthi dānassa,

saṁyamassa kuto phalaṁ;

Natthi ācariyo nāma,

adantaṁ ko damessati.

Samatulyāni bhūtāni,

kuto jeṭṭhāpacāyiko;

Natthi balaṁ vīriyaṁ vā,

kuto uṭṭhānaporisaṁ.

Natthi dānaphalaṁ nāma,

na visodheti verinaṁ;

Laddheyyaṁ labhate macco,

niyatipariṇāmajaṁ.

Natthi mātā pitā bhātā,

loko natthi ito paraṁ;

Natthi dinnaṁ natthi hutaṁ,

sunihitaṁ na vijjati.

Yopi haneyya purisaṁ,

parassa chindate siraṁ;

Na koci kañci hanati,

sattannaṁ vivaramantare.

Acchejjābhejjo hi jīvo,

Aṭṭhaṁso guḷaparimaṇḍalo;

Yojanānaṁ sataṁ pañca,

Ko jīvaṁ chettumarahati.

Yathā suttaguḷe khitte,

nibbeṭhentaṁ palāyati;

Evamevaṁ ca so jīvo,

nibbeṭhento palāyati.

Yathā gāmato nikkhamma,

aññaṁ gāmaṁ pavīsati;

Evamevaṁ ca so jīvo,

aññaṁ bondiṁ pavīsati.

Yathā gehato nikkhamma,

aññaṁ gehaṁ pavīsati;

Evamevaṁ ca so jīvo,

aññaṁ bondiṁ pavīsati.

Cullāsīti mahākappino,

satasahassāni hi;

Ye bālā ye ca paṇḍitā,

saṁsāraṁ khepayitvāna;

Dukkhassantaṁ karissare.

Mitāni sukhadukkhāni,

doṇehi piṭakehi ca;

Jino sabbaṁ pajānāti,

sammūḷhā itarā pajā.

Evaṁdiṭṭhi pure āsiṁ,

sammūḷho mohapāruto;

Micchādiṭṭhi ca dussīlo,

kadariyo paribhāsako.

Oraṁ me chahi māsehi,

kālakiriyā bhavissati;

Ekantakaṭukaṁ ghoraṁ,

nirayaṁ papatissahaṁ.

Catukkaṇṇaṁ catudvāraṁ,

vibhattaṁ bhāgaso mitaṁ;

Ayopākārapariyantaṁ,

ayasā paṭikujjitaṁ.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataṁ,

pharitvā tiṭṭhati sabbadā.

Vassāni satasahassāni,

ghoso suyyati tāvade;

Lakkho eso mahārāja,

satabhāgavassakoṭiyo.

Koṭisatasahassāni,

niraye paccare janā;

Micchādiṭṭhī ca dussīlā,

ye ca ariyūpavādino.

Tatthāhaṁ dīghamaddhānaṁ,

dukkhaṁ vedissa vedanaṁ;

Phalaṁ pāpassa kammassa,

tasmā socāmahaṁ bhusaṁ.

Taṁ suṇohi mahārāja,

arindama raṭṭhavaḍḍhana;

Dhītā mayhaṁ mahārāja,

uttarā bhaddamatthu te.

Karoti bhaddakaṁ kammaṁ,

sīlesuposathe ratā;

Saññatā saṁvibhāgī ca,

vadaññū vītamaccharā.

Akhaṇḍakārī sikkhāya,

suṇhā parakulesu ca;

Upāsikā sakyamunino,

sambuddhassa sirīmato.

Bhikkhu ca sīlasampanno,

gāmaṁ piṇḍāya pāvisi;

Okkhittacakkhu satimā,

guttadvāro susaṁvuto.

Sapadānaṁ caramāno,

agamā taṁ nivesanaṁ;

‘Tamaddasa mahārāja,

uttarā bhaddamatthu te’.

Pūraṁ pānīyasarakaṁ,

pūve vitte ca sā adā;

‘Pitā me kālakato bhante,

tassetaṁ upakappatu’.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhuñjāmi kāmakāmīhaṁ,

rājā vessavaṇo yathā.

Taṁ suṇohi mahārāja,

arindama raṭṭhavaḍḍhana;

Sadevakassa lokassa,

buddho aggo pavuccati;

Taṁ buddhaṁ saraṇaṁ gaccha,

saputtadāro arindama.

Aṭṭhaṅgikena maggena,

phusanti amataṁ padaṁ;

Taṁ dhammaṁ saraṇaṁ gaccha,

saputtadāro arindama.

Cattāro ca paṭipannā,

cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto,

paññāsīlasamāhito;

Taṁ saṅghaṁ saraṇaṁ gaccha,

saputtadāro arindama.

Pāṇātipātā viramassu khippaṁ,

Loke adinnaṁ parivajjayassu;

Amajjapo mā ca musā abhāṇi,

Sakena dārena ca hohi tuṭṭho”ti.

“Atthakāmosi me yakkha,

hitakāmosi devate;

Karomi tuyhaṁ vacanaṁ,

tvaṁsi ācariyo mama.

Upemi saraṇaṁ buddhaṁ,

dhammañcāpi anuttaraṁ;

Saṅghañca naradevassa,

gacchāmi saraṇaṁ ahaṁ.

Pāṇātipātā viramāmi khippaṁ,

Loke adinnaṁ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho.

Ophuṇāmi mahāvāte,

nadiyā sīghagāmiyā;

Vamāmi pāpikaṁ diṭṭhiṁ,

buddhānaṁ sāsane rato”.

Idaṁ vatvāna soraṭṭho,

viramitvā pāpadassanā;

Namo bhagavato katvā,

pāmokkho rathamāruhīti.

Nandakapetavatthu tatiyaṁ.