sutta » kn » pv » Petavatthu

Mahāvagga

5. Ucchupetavatthu

“Idaṁ mama ucchuvanaṁ mahantaṁ,

Nibbattati puññaphalaṁ anappakaṁ;

Taṁ dāni me na paribhogameti,

Ācikkha bhante kissa ayaṁ vipāko.

Haññāmi khajjāmi ca vāyamāmi,

Parisakkāmi paribhuñjituṁ kiñci;

Svāhaṁ chinnathāmo kapaṇo lālapāmi,

Kissa kammassa ayaṁ vipāko.

Vighāto cāhaṁ paripatāmi chamāyaṁ,

Parivattāmi vāricarova ghamme;

Rudato ca me assukā niggalanti,

Ācikkha bhante kissa ayaṁ vipāko.

Chāto kilanto ca pipāsito ca,

Santassito sātasukhaṁ na vinde;

Pucchāmi taṁ etamatthaṁ bhadante,

Kathaṁ nu ucchuparibhogaṁ labheyyan”ti.

“Pure tuvaṁ kammamakāsi attanā,

Manussabhūto purimāya jātiyā;

Ahañca taṁ etamatthaṁ vadāmi,

Sutvāna tvaṁ etamatthaṁ vijāna.

Ucchuṁ tuvaṁ khādamāno payāto,

Puriso ca te piṭṭhito anvagacchi;

So ca taṁ paccāsanto kathesi,

Tassa tuvaṁ na kiñci ālapittha.

So ca taṁ abhaṇantaṁ ayāci,

‘Dehayya ucchun’ti ca taṁ avoca;

Tassa tuvaṁ piṭṭhito ucchuṁ adāsi,

Tassetaṁ kammassa ayaṁ vipāko.

Iṅgha tvaṁ gantvāna piṭṭhito gaṇheyyāsi,

Gahetvāna taṁ khādassu yāvadatthaṁ;

Teneva tvaṁ attamano bhavissasi,

Haṭṭho cudaggo ca pamodito cā”ti.

Gantvāna so piṭṭhito aggahesi,

Gahetvāna taṁ khādi yāvadatthaṁ;

Teneva so attamano ahosi,

Haṭṭho cudaggo ca pamodito cāti.

Ucchupetavatthu pañcamaṁ.