sutta » kn » pv » Petavatthu

Mahāvagga

7. Rājaputtapetavatthu

Pubbe katānaṁ kammānaṁ,

vipāko mathaye manaṁ;

Rūpe sadde rase gandhe,

phoṭṭhabbe ca manorame.

Naccaṁ gītaṁ ratiṁ khiḍḍaṁ,

anubhutvā anappakaṁ;

Uyyāne paricaritvā,

pavisanto giribbajaṁ.

Isiṁ sunetta maddakkhi,

attadantaṁ samāhitaṁ;

Appicchaṁ hirisampannaṁ,

uñche pattagate rataṁ.

Hatthikkhandhato oruyha,

laddhā bhanteti cābravi;

Tassa pattaṁ gahetvāna,

uccaṁ paggayha khattiyo.

Thaṇḍile pattaṁ bhinditvā,

hasamāno apakkami;

“Rañño kitavassāhaṁ putto,

kiṁ maṁ bhikkhu karissasi”.

Tassa kammassa pharusassa,

vipāko kaṭuko ahu;

Yaṁ rājaputto vedesi,

nirayamhi samappito.

Chaḷeva caturāsīti,

vassāni navutāni ca;

Bhusaṁ dukkhaṁ nigacchittho,

niraye katakibbiso.

Uttānopi ca paccittha,

nikujjo vāmadakkhiṇo;

Uddhampādo ṭhito ceva,

ciraṁ bālo apaccatha.

Bahūni vassasahassāni,

pūgāni nahutāni ca;

Bhusaṁ dukkhaṁ nigacchittho,

niraye katakibbiso.

Etādisaṁ kho kaṭukaṁ,

appaduṭṭhappadosinaṁ;

Paccanti pāpakammantā,

isimāsajja subbataṁ.

So tattha bahuvassāni,

vedayitvā bahuṁ dukhaṁ;

Khuppipāsahato nāma,

peto āsi tato cuto.

Etamādīnavaṁ ñatvā,

issaramadasambhavaṁ;

Pahāya issaramadaṁ,

nivātamanuvattaye.

Diṭṭheva dhamme pāsaṁso,

yo buddhesu sagāravo;

Kāyassa bhedā sappañño,

saggaṁ so upapajjatīti.

Rājaputtapetavatthu sattamaṁ.