sutta » kn » pv » Petavatthu

Mahāvagga

8. Gūthakhādakapetavatthu

“Gūthakūpato uggantvā,

ko nu dīno patiṭṭhasi;

Nissaṁsayaṁ pāpakammanto,

kiṁ nu saddahase tuvan”ti.

“Ahaṁ bhadante petomhi,

duggato yamalokiko;

Pāpakammaṁ karitvāna,

petalokaṁ ito gato”.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

idaṁ dukkhaṁ nigacchasī”ti.

“Ahu āvāsiko mayhaṁ,

issukī kulamaccharī;

Ajjhāsito mayhaṁ ghare,

kadariyo paribhāsako.

Tassāhaṁ vacanaṁ sutvā,

bhikkhavo paribhāsisaṁ;

Tassa kammavipākena,

petalokaṁ ito gato”ti.

“Amitto mittavaṇṇena,

yo te āsi kulūpako;

Kāyassa bhedā duppañño,

kiṁ nu pecca gatiṁ gato”ti.

“Tassevāhaṁ pāpakammassa,

sīse tiṭṭhāmi matthake;

So ca paravisayaṁ patto,

mameva paricārako.

Yaṁ bhadante hadantaññe,

etaṁ me hoti bhojanaṁ;

Ahañca kho yaṁ hadāmi,

etaṁ so upajīvatī”ti.

Gūthakhādakapetavatthu aṭṭhamaṁ.