sutta » kn » pv » Petavatthu

Mahāvagga

9. Gūthakhādakapetivatthu

“Gūthakūpato uggantvā,

kā nu dīnā patiṭṭhasi;

Nissaṁsayaṁ pāpakammantā,

kiṁ nu saddahase tuvan”ti.

“Ahaṁ bhadante petīmhi,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

idaṁ dukkhaṁ nigacchasī”ti.

“Ahu āvāsiko mayhaṁ,

issukī kulamaccharī;

Ajjhāsito mayhaṁ ghare,

kadariyo paribhāsako.

Tassāhaṁ vacanaṁ sutvā,

bhikkhavo paribhāsisaṁ;

Tassa kammavipākena,

petalokaṁ ito gatā”ti.

“Amitto mittavaṇṇena,

yo te āsi kulūpako;

Kāyassa bhedā duppañño,

kiṁ nu pecca gatiṁ gato”ti.

“Tassevāhaṁ pāpakammassa,

sīse tiṭṭhāmi matthake;

So ca paravisayaṁ patto,

mameva paricārako.

Yaṁ bhadante hadantaññe,

etaṁ me hoti bhojanaṁ;

Ahañca kho yaṁ hadāmi,

etaṁ so upajīvatī”ti.

Gūthakhādakapetivatthu navamaṁ.