sutta » kn » pv » Petavatthu

Mahāvagga

10. Gaṇapetavatthu

“Naggā dubbaṇṇarūpāttha,

kisā dhamanisanthatā;

Upphāsulikā kisikā,

ke nu tumhettha mārisā”ti.

“Mayaṁ bhadante petāmhā,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gatā”ti.

“Anāvaṭesu titthesu,

vicinimhaddhamāsakaṁ;

Santesu deyyadhammesu,

dīpaṁ nākamha attano.

Nadiṁ upema tasitā,

rittakā parivattati;

Chāyaṁ upema uṇhesu,

ātapo parivattati.

Aggivaṇṇo ca no vāto,

ḍahanto upavāyati;

Etañca bhante arahāma,

aññañca pāpakaṁ tato.

Api yojanāni gacchāma,

chātā āhāragedhino;

Aladdhāva nivattāma,

aho no appapuññatā.

Chātā pamucchitā bhantā,

bhūmiyaṁ paṭisumbhitā;

Uttānā paṭikirāma,

avakujjā patāmase.

Te ca tattheva patitā,

bhūmiyaṁ paṭisumbhitā;

Uraṁ sīsañca ghaṭṭema,

aho no appapuññatā.

Etañca bhante arahāma,

aññañca pāpakaṁ tato;

Santesu deyyadhammesu,

dīpaṁ nākamha attano.

Te hi nūna ito gantvā,

yoniṁ laddhāna mānusiṁ;

Vadaññū sīlasampannā,

kāhāma kusalaṁ bahun”ti.

Gaṇapetavatthu dasamaṁ.