sutta » kn » pv » Petavatthu

Mahāvagga

11. Pāṭaliputtapetavatthu

“Diṭṭhā tayā nirayā tiracchānayoni,

Petā asurā athavāpi mānusā devā;

Sayamaddasa kammavipākamattano,

Nessāmi taṁ pāṭaliputtamakkhataṁ;

Tattha gantvā kusalaṁ karohi kammaṁ”.

“Atthakāmosi me yakkha,

hitakāmosi devate;

Karomi tuyhaṁ vacanaṁ,

tvaṁsi ācariyo mama.

Diṭṭhā mayā nirayā tiracchānayoni,

Petā asurā athavāpi mānusā devā;

Sayamaddasaṁ kammavipākamattano,

Kāhāmi puññāni anappakānī”ti.

Pāṭaliputtapetavatthu ekādasamaṁ.