sutta » kn » pv » Petavatthu

Mahāvagga

12. Ambavanapetavatthu

“Ayañca te pokkharaṇī surammā,

Samā sutitthā ca mahodakā ca;

Supupphitā bhamaragaṇānukiṇṇā,

Kathaṁ tayā laddhā ayaṁ manuññā.

Idañca te ambavanaṁ surammaṁ,

Sabbotukaṁ dhārayate phalāni;

Supupphitaṁ bhamaragaṇānukiṇṇaṁ,

Kathaṁ tayā laddhamidaṁ vimānaṁ”.

“Ambapakkaṁ dakaṁ yāgu,

sītacchāyā manoramā;

Dhītāya dinnadānena,

tena me idha labbhati”.

“Sandiṭṭhikaṁ kammaṁ evaṁ passatha,

Dānassa damassa saṁyamassa vipākaṁ;

Dāsī ahaṁ ayyakulesu hutvā,

Suṇisā homi agārassa issarā”ti.

Ambavanapetavatthu dvādasamaṁ.