sutta » kn » pv » Petavatthu

Mahāvagga

15. Seṭṭhiputtapetavatthu

“Saṭṭhivassasahassāni,

paripuṇṇāni sabbaso;

Niraye paccamānānaṁ,

kadā anto bhavissati.

Natthi anto kuto anto,

na anto paṭidissati;

Tathā hi pakataṁ pāpaṁ,

tuyhaṁ mayhañca mārisā.

Dujjīvitamajīvamha,

ye sante na dadamhase;

Santesu deyyadhammesu,

dīpaṁ nākamha attano.

Sohaṁ nūna ito gantvā,

yoniṁ laddhāna mānusiṁ;

Vadaññū sīlasampanno,

kāhāmi kusalaṁ bahun”ti.

Seṭṭhiputtapetavatthu pannarasamaṁ.