sutta » kn » pv » Petavatthu

Mahāvagga

16. Saṭṭhikūṭapetavatthu

“Kiṁ nu ummattarūpova,

Migo bhantova dhāvasi;

Nissaṁsayaṁ pāpakammanto,

Kiṁ nu saddāyase tuvan”ti.

“Ahaṁ bhadante petomhi,

duggato yamalokiko;

Pāpakammaṁ karitvāna,

petalokaṁ ito gato.

Saṭṭhi kūṭasahassāni,

paripuṇṇāni sabbaso;

Sīse mayhaṁ nipatanti,

te bhindanti ca matthakan”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

idaṁ dukkhaṁ nigacchasi.

Saṭṭhi kūṭasahassāni,

paripuṇṇāni sabbaso;

Sīse tuyhaṁ nipatanti,

te bhindanti ca matthakan”ti.

“Athaddasāsiṁ sambuddhaṁ,

sunettaṁ bhāvitindriyaṁ;

Nisinnaṁ rukkhamūlasmiṁ,

jhāyantaṁ akutobhayaṁ.

Sālittakappahārena,

bhindissaṁ tassa matthakaṁ;

Tassa kammavipākena,

idaṁ dukkhaṁ nigacchisaṁ.

Saṭṭhi kūṭasahassāni,

Paripuṇṇāni sabbaso;

Sīse mayhaṁ nipatanti,

Te bhindanti ca matthakan”ti.

“Dhammena te kāpurisa,

saṭṭhikūṭasahassāni;

Paripuṇṇāni sabbaso,

sīse tuyhaṁ nipatanti;

Te bhindanti ca matthakan”ti.

Saṭṭhikūṭapetavatthu soḷasamaṁ.

Mahāvaggo catuttho.

Tassuddānaṁ

Ambasakkaro serīsako,

piṅgalo revati ucchu;

Dve kumārā duve gūthā,

gaṇapāṭaliambavanaṁ.

Akkharukkhabhogasaṁharā,

seṭṭhiputtasaṭṭhikūṭā;

Iti soḷasavatthūni,

vaggo tena pavuccati.

Atha vagguddānaṁ

Urago uparivaggo,

cūḷamahāti catudhā;

Vatthūni ekapaññāsaṁ,

catudhā bhāṇavārato.

Petavatthupāḷi niṭṭhitā.