sutta » sn » sn12 » Saṁyutta Nikāya 12.29

Translators: sujato

Linked Discourses 12.29

3. Dasabalavagga
3. The Ten Powers

Samaṇabrāhmaṇasutta

Ascetics and Brahmins

Sāvatthiyaṁ viharati.
At Sāvatthī.

“Tatra kho …pe…

ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ na parijānanti, jarāmaraṇasamudayaṁ na parijānanti, jarāmaraṇanirodhaṁ na parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ na parijānanti, jātiṁ na parijānanti …pe…
“There are ascetics and brahmins who don’t completely understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They don’t completely understand rebirth …

bhavaṁ …
continued existence …

upādānaṁ …
grasping …

taṇhaṁ …
craving …

vedanaṁ …
feeling …

phassaṁ …
contact …

saḷāyatanaṁ …
the six sense fields …

nāmarūpaṁ …
name and form …

viññāṇaṁ …
consciousness …

saṅkhāre …
They don’t completely understand choices,

saṅkhārasamudayaṁ …
their origin,

saṅkhāranirodhaṁ …
their cessation,

saṅkhāranirodhagāminiṁ paṭipadaṁ na parijānanti.
and the practice that leads to their cessation.

Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ parijānanti, jarāmaraṇasamudayaṁ parijānanti, jarāmaraṇanirodhaṁ parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ parijānanti, jātiṁ parijānanti …pe…
There are ascetics and brahmins who completely understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They completely understand rebirth …

bhavaṁ …
continued existence …

upādānaṁ …
grasping …

taṇhaṁ …
craving …

vedanaṁ …
feeling …

phassaṁ …
contact …

saḷāyatanaṁ …
the six sense fields …

nāmarūpaṁ …
name and form …

viññāṇaṁ …
consciousness …

saṅkhāre parijānanti, saṅkhārasamudayaṁ parijānanti, saṅkhāranirodhaṁ parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ parijānanti.
They completely understand choices, their origin, their cessation, and the practice that leads to their cessation.

Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Navamaṁ.