sutta » sn » sn12 » Saṁyutta Nikāya 12.83–92

Translators: sujato

Linked Discourses 12.83–92

9. Antarapeyyāla
9. Incorporated Abbreviation Series

Dutiyasatthusuttādidasaka
The Teacher (2nd)

“Jātiṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“Mendicants, one who does not truly know or see rebirth …”

“Bhavaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… continued existence …”

“Upādānaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… grasping …”

“Taṇhaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… craving …”

“Vedanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… feeling …”

“Phassaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… contact …”

“Saḷāyatanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… the six sense fields …”

“Nāmarūpaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… name and form …”

“Viññāṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….
“… consciousness …”

“Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo;
“… choices …”

saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;

saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo;

saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti.

Ekādasamaṁ.

(Sabbesaṁ catusaccikaṁ kātabbaṁ.)
(All should be treated according to the four truths.)