sutta » sn » sn22 » Saṁyutta Nikāya 22.28

Translators: sujato

Linked Discourses 22.28

3. Bhāravagga
3. The Burden

Tatiyaassādasutta

Gratification (3rd)

Sāvatthinidānaṁ.
At Sāvatthī.

“No cedaṁ, bhikkhave, rūpassa assādo abhavissa nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ.
“Mendicants, if there were no gratification in form, sentient beings wouldn’t be aroused by it.

Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti.
But since there is gratification in form, sentient beings are aroused by it.

No cedaṁ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ.
If form had no drawback, sentient beings wouldn’t grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṁ nibbindanti.
But since form has a drawback, sentient beings do grow disillusioned with it.

No cedaṁ, bhikkhave, rūpassa nissaraṇaṁ abhavissa nayidaṁ sattā rūpasmā nissareyyuṁ.
If there were no escape from form, sentient beings wouldn’t escape from it.

Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṁ, tasmā sattā rūpasmā nissaranti.
But since there is an escape from form, sentient beings do escape from it.

No cedaṁ, bhikkhave, vedanāya …pe…
If there were no gratification in feeling …

no cedaṁ, bhikkhave, saññāya …
perception …

no cedaṁ, bhikkhave, saṅkhārānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārehi nissareyyuṁ.
choices …

Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti.

No cedaṁ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ.
consciousness, sentient beings wouldn’t be aroused by it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti.
But since there is gratification in consciousness, sentient beings are aroused by it.

No cedaṁ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ.
If consciousness had no drawback, sentient beings wouldn’t grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṁ nibbindanti.
But since consciousness has a drawback, sentient beings do grow disillusioned with it.

No cedaṁ, bhikkhave, viññāṇassa nissaraṇaṁ abhavissa, nayidaṁ sattā viññāṇasmā nissareyyuṁ.
If there were no escape from consciousness, sentient beings wouldn’t escape from it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṁ, tasmā sattā viññāṇasmā nissaranti.
But since there is an escape from consciousness, sentient beings do escape from it.

Yāvakīvañca, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu;
As long as sentient beings don’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.

neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.

Yato ca kho, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu;
But when sentient beings truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharanti”.

Sattamaṁ.