sutta » sn » sn22 » Saṁyutta Nikāya 22.42

Translators: sujato

Linked Discourses 22.42

4. Natumhākavagga
4. It’s Not Yours

Catutthaanudhammasutta

In Line with the Teachings (4th)

Sāvatthinidānaṁ.
At Sāvatthī.

“Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe anattānupassī vihareyya, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya.
“Mendicants, when a mendicant is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. …

Yo rūpe anattānupassī viharanto …pe… rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī”ti.
They’re freed from suffering, I say.”

Dasamaṁ.

Natumhākavaggo catuttho.

Tassuddānaṁ

Natumhākena dve vuttā,

bhikkhūhi apare duve;

Ānandena ca dve vuttā,

anudhammehi dve dukāti.