sutta » sn » sn22 » Saṁyutta Nikāya 22.43

Translators: sujato

Linked Discourses 22.43

5. Attadīpavagga
5. Be Your Own Island

Attadīpasutta

Be Your Own Island

Sāvatthinidānaṁ.
At Sāvatthī.

“Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.
“Mendicants, be your own island, your own refuge, with no other refuge. Let the teaching be your island and your refuge, with no other refuge.

Attadīpānaṁ, bhikkhave, viharataṁ attasaraṇānaṁ anaññasaraṇānaṁ, dhammadīpānaṁ dhammasaraṇānaṁ anaññasaraṇānaṁ yoni upaparikkhitabbā ‘Kiṁjātikā sokaparidevadukkhadomanassupāyāsā, kiṁpahotikā’ti?
When you live like this, you should examine the cause: ‘From what are sorrow, lamentation, pain, sadness, and distress born and produced?’

Kiṁjātikā ca, bhikkhave, sokaparidevadukkhadomanassupāyāsā, kiṁpahotikā?
And, mendicants, from what are sorrow, lamentation, pain, sadness, and distress born and produced?

Idha, bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,
It’s when an unlearned ordinary person has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen true persons, and are neither skilled nor trained in the teaching of the true persons.

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.

Tassa taṁ rūpaṁ vipariṇamati, aññathā ca hoti.
But that form of theirs decays and perishes,

Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanaṁ, vedanāya vā attānaṁ.
They regard feeling as self …

Tassa sā vedanā vipariṇamati, aññathā ca hoti.

Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparideva …pe… pāyāsā.

Saññaṁ attato samanupassati …
They regard perception as self …

saṅkhāre attato samanupassati …
They regard choices as self …

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

Tassa taṁ viññāṇaṁ vipariṇamati, aññathā ca hoti.
But that consciousness of theirs decays and perishes,

Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Rūpassa tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva rūpaṁ etarahi ca sabbaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhamman’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
Sorrow, lamentation, pain, sadness, and distress are given up when you understand the impermanence of form—its perishing, fading away, and cessation—and you truly see with right understanding that all form, whether past or present, is impermanent, suffering, and perishable.

Tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati.
When these things are given up there’s no anxiety. Without anxiety you live happily. A mendicant who lives happily is said to be extinguished in that respect.

Vedanāya tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
Sorrow, lamentation, pain, sadness, and distress are given up when you understand the impermanence of feeling …

Tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati.

Saññāya …
perception …

saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
choices …

Tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati.

Viññāṇassa tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva viññāṇaṁ etarahi ca sabbaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhamman’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
consciousness—its perishing, fading away, and cessation—and you truly see with right understanding that all consciousness, whether past or present, is impermanent, suffering, and perishable.

Tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccatī”ti.
When these things are given up there’s no anxiety. Without anxiety you live happily. A mendicant who lives happily is said to be extinguished in that respect.”

Paṭhamaṁ.