sutta » sn » sn22 » Saṁyutta Nikāya 22.73

Translators: sujato

Linked Discourses 22.73

8. Khajjanīyavagga
8. Itchy

Assādasutta

Gratification

Sāvatthinidānaṁ.
At Sāvatthī.

“Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form,

Vedanāya …
feeling,

saññāya …
perception,

saṅkhārānaṁ …
choices,

viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
and consciousness.

Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.
A learned noble disciple does truly understand the gratification, the drawback, and the escape when it comes to form,

Vedanāya …
feeling,

saññāya …
perception,

saṅkhārānaṁ …
choices,

viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.
and consciousness.”

Paṭhamaṁ.