sutta » sn » sn22 » Saṁyutta Nikāya 22.98

Translators: sujato

Linked Discourses 22.98

10. Pupphavagga
10. Flowers

Suddhikasutta

Plain Version

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

“atthi nu kho, bhante, kiñci rūpaṁ, yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati?
“Sir, is there any form at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever?

Atthi nu kho, bhante, kāci vedanā …pe…
Is there any feeling …

kāci saññā …
perception …

keci saṅkhārā …
choices …

kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti?
consciousness at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever?”

“Natthi kho, bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati.
“Mendicant, there is no form at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever.

Natthi kho, bhikkhu, kāci vedanā …
There’s no feeling …

kāci saññā …
perception …

keci saṅkhārā …
choices …

kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti.
consciousness at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever.”

Chaṭṭhaṁ.