sutta » sn » sn23 » Saṁyutta Nikāya 23.10

Translators: sujato

Linked Discourses 23.10

1. Paṭhamamāravagga
1. About Māra

Dutiyachandarāgasutta

Desire and Greed (2nd)

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:
When Venerable Rādha was seated to one side, the Buddha said to him:

“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Saññāya …
perception …

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
choices …

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.
Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Dasamaṁ.

Rādhasaṁyuttassa paṭhamamāravaggo.

Tassuddānaṁ

Māro satto bhavanetti,

pariññeyyā samaṇā duve;

Sotāpanno arahā ca,

chandarāgāpare duveti.