sutta » sn » sn24 » Saṁyutta Nikāya 24.37

Translators: sujato

Linked Discourses 24.37

2. Dutiyagamanavagga
2. The Second Round

Rūpīattāsutta

The Self Has Form

Sāvatthinidānaṁ.
At Sāvatthī.

“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa evaṁ diṭṭhi uppajjati:
“Mendicants, when what exists, because of grasping what and insisting on what, does the view arise:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?
‘The self has form and is free of disease after death’?” …

“Bhagavaṁmūlakā no, bhante, dhammā …pe…

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’ti.

Vedanāya sati …pe…

saññāya sati …

saṅkhāresu sati …

viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’ti.

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?

“Vedanā …pe…

“no hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti.

Ekūnavīsatimaṁ.