sutta » sn » sn24 » Saṁyutta Nikāya 24.44

Translators: sujato

Linked Discourses 24.44

2. Dutiyagamanavagga
2. The Second Round

Adukkhamasukhīsutta

The Self Is Neither Happy Nor Suffering

“Adukkhamasukhī attā hoti arogo paraṁ maraṇā”ti?
“‘The self is neither happy nor suffering, and is free of disease after death’?” …

“Bhagavaṁmūlakā no, bhante, dhammā …pe…

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.

Vedanāya sati …

saññāya sati …

saṅkhāresu sati …

viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.

“Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.

Chabbīsatimaṁ.

Dutiyapeyyālo.

Tassuddānaṁ

Vātaṁ etaṁ mama so,

attā no ca me siyā;

Natthi karoto hetu ca,

mahādiṭṭhena aṭṭhamaṁ.

Sassato asassato ceva,

antānantavā ca vuccati;

Taṁ jīvaṁ aññaṁ jīvañca,

tathāgatena cattāro.

Rūpī attā hoti arūpī ca attā hoti,

Rūpī ca arūpī ca attā hoti;

Neva rūpī nārūpī attā hoti,

Ekantasukhī attā hoti.

Ekantadukkhī attā hoti,

Sukhadukkhī attā hoti;

Adukkhamasukhī attā hoti,

Arogo paraṁ maraṇāti;

Ime chabbīsati suttā,

Dutiyavārena desitā.