sutta » sn » sn28 » Saṁyutta Nikāya 28.4

Translators: sujato

Linked Discourses 28.4

1. Sāriputtavagga
1. With Sāriputta

Upekkhāsutta

Equanimity

Sāvatthinidānaṁ.
At Sāvatthī.

Addasā kho āyasmā ānando …pe…
Venerable Ānanda saw Venerable Sāriputta and said to him:

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?
What meditation were you practicing today?”

“Idhāhaṁ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
“Reverend, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

Tassa mayhaṁ, āvuso, na evaṁ hoti:
But it didn’t occur to me:

‘ahaṁ catutthaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ catutthaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ catutthā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the fourth absorption’ or ‘I have entered the fourth absorption’ or ‘I am emerging from the fourth absorption’.”

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaṁ hoti:
That’s why it didn’t occur to you:

“‘ahaṁ catutthaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ catutthaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ catutthā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the fourth absorption’ or ‘I have entered the fourth absorption’ or ‘I am emerging from the fourth absorption’.”

Catutthaṁ.