sutta » sn » sn34 » Saṁyutta Nikāya 34.5

Translators: sujato

Linked Discourses 34.5

1. Jhānavagga
1. Absorption

Samādhimūlakaārammaṇasutta

Supports For Immersion

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ ārammaṇakusalo.
One meditator is skilled in immersion but not in the supports for immersion. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ ārammaṇakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ārammaṇakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ārammaṇakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Pañcamaṁ.