sutta » sn » sn34 » Saṁyutta Nikāya 34.6

Translators: sujato

Linked Discourses 34.6

1. Jhānavagga
1. Absorption

Samādhimūlakagocarasutta

Meditation Subjects For Immersion

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ gocarakusalo.
One meditator is skilled in immersion but not in the meditation subjects for immersion. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ gocarakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ gocarakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ gocarakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Chaṭṭhaṁ.