sutta » sn » sn34 » Saṁyutta Nikāya 34.7

Translators: sujato

Linked Discourses 34.7

1. Jhānavagga
1. Absorption

Samādhimūlakaabhinīhārasutta

Projecting the Mind Purified by Immersion

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ abhinīhārakusalo.
One meditator is skilled in immersion but not in projecting the mind purified by immersion. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ abhinīhārakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ abhinīhārakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ abhinīhārakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Sattamaṁ.