sutta » sn » sn34 » Saṁyutta Nikāya 34.11

Translators: sujato

Linked Discourses 34.11

1. Jhānavagga
1. Absorption

Samāpattimūlakaṭhitisutta

Entering and Remaining

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ ṭhitikusalo.
One meditator is skilled in entering immersion but not in remaining in it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ ṭhitikusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ ṭhitikusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ ṭhitikusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Ekādasamaṁ.