sutta » sn » sn34 » Saṁyutta Nikāya 34.17

Translators: sujato

Linked Discourses 34.17

1. Jhānavagga
1. Absorption

Samāpattimūlakasakkaccasutta

Entering and Carefulness

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sakkaccakārī.
One meditator is skilled in entering immersion but not in practicing carefully for it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sakkaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sakkaccakārī ca.

Tatra …pe…

pavaro cā”ti.

Sattarasamaṁ.