sutta » sn » sn34 » Saṁyutta Nikāya 34.18

Translators: sujato

Linked Discourses 34.18

1. Jhānavagga
1. Absorption

Samāpattimūlakasātaccasutta

Entering and Persistence

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sātaccakārī.
One meditator is skilled in entering immersion but not in practicing persistently for it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sātaccakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sātaccakārī ca.

Tatra …pe…

pavaro cā”ti.

Aṭṭhārasamaṁ.