sutta » sn » sn34 » Saṁyutta Nikāya 34.19

Translators: sujato

Linked Discourses 34.19

1. Jhānavagga
1. Absorption

Samāpattimūlakasappāyakārīsutta

Entering and What’s Conducive

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ sappāyakārī.
One meditator is skilled in entering immersion but not in doing what’s conducive to it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ sappāyakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.

Ekūnavīsatimaṁ.

(Samāpattimūlakaṁ.)