sutta » sn » sn35 » Saṁyutta Nikāya 35.5

Translators: sujato

Linked Discourses 35.5

1. Aniccavagga
1. Impermanence

Bāhiradukkhasutta

The Exterior as Suffering

“Rūpā, bhikkhave, dukkhā.
“Mendicants, sights are suffering.

Yaṁ dukkhaṁ tadanattā;
What’s suffering is not-self.

yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
And what’s not-self should be truly seen with right understanding like this: ‘This is not mine, I am not this, this is not my self.’ …”

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā dukkhā.

Yaṁ dukkhaṁ tadanattā.

Yadanattā taṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ …pe…

nāparaṁ itthattāyāti pajānātī”ti.

Pañcamaṁ.