sutta » sn » sn35 » Saṁyutta Nikāya 35.8

Translators: sujato

Linked Discourses 35.8

1. Aniccavagga
1. Impermanence

Ajjhattadukkhātītānāgatasutta

The Interior as Suffering in the Three Times

“Cakkhuṁ, bhikkhave, dukkhaṁ atītānāgataṁ;
“Mendicants, the eye of the past and future is suffering,

ko pana vādo paccuppannassa.
let alone the present.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ cakkhusmiṁ anapekkho hoti;
Seeing this, a learned noble disciple doesn’t worry about the eye of the past,

anāgataṁ cakkhuṁ nābhinandati;
they don’t look forward to enjoying the eye in the future,

paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
and they practice for disillusionment, dispassion, and cessation regarding the eye in the present. …”

Sotaṁ dukkhaṁ …pe…

ghānaṁ dukkhaṁ …pe…

jivhā dukkhā atītānāgatā;

ko pana vādo paccuppannāya.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti;

anāgataṁ jivhaṁ nābhinandati;

paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Kāyo dukkho …pe…

mano dukkho atītānāgato;

ko pana vādo paccuppannassa.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītasmiṁ manasmiṁ anapekkho hoti;

anāgataṁ manaṁ nābhinandati;

paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Aṭṭhamaṁ.