sutta » sn » sn35 » Saṁyutta Nikāya 35.10

Translators: sujato

Linked Discourses 35.10

1. Aniccavagga
1. Impermanence

Bāhirāniccātītānāgatasutta

The Exterior as Impermanent in the Three Times

“Rūpā, bhikkhave, aniccā atītānāgatā;
“Mendicants, sights of the past and future are impermanent,

ko pana vādo paccuppannānaṁ.
let alone the present. …”

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti;

anāgate rūpe nābhinandati;

paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saddā …

gandhā …

rasā …

phoṭṭhabbā …

dhammā aniccā atītānāgatā;

ko pana vādo paccuppannānaṁ.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti;

anāgate dhamme nābhinandati;

paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Dasamaṁ.