sutta » sn » sn35 » Saṁyutta Nikāya 35.17

Translators: sujato

Linked Discourses 35.17

2. Yamakavagga
2. Pairs

Paṭhamanoceassādasutta

If There Were No Gratification (Interior)

“No cedaṁ, bhikkhave, cakkhussa assādo abhavissa, nayidaṁ sattā cakkhusmiṁ sārajjeyyuṁ.
“Mendicants, if there were no gratification in the eye, sentient beings wouldn’t be aroused by it.

Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṁ sārajjanti.
But since there is gratification in the eye, sentient beings are aroused by it.

No cedaṁ, bhikkhave, cakkhussa ādīnavo abhavissa, nayidaṁ sattā cakkhusmiṁ nibbindeyyuṁ.
If the eye had no drawback, sentient beings wouldn’t grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṁ nibbindanti.
But since the eye has a drawback, sentient beings do grow disillusioned with it.

No cedaṁ, bhikkhave, cakkhussa nissaraṇaṁ abhavissa, nayidaṁ sattā cakkhusmā nissareyyuṁ.
If there were no escape from the eye, sentient beings wouldn’t escape from it.

Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṁ tasmā sattā cakkhusmā nissaranti.
But since there is an escape from the eye, sentient beings do escape from it.

No cedaṁ, bhikkhave, sotassa assādo abhavissa …
If there were no gratification in the ear …

no cedaṁ, bhikkhave, ghānassa assādo abhavissa …
nose …

no cedaṁ, bhikkhave, jivhāya assādo abhavissa, nayidaṁ sattā jivhāya sārajjeyyuṁ.
tongue …

Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti.

No cedaṁ, bhikkhave, jivhāya ādīnavo abhavissa, nayidaṁ sattā jivhāya nibbindeyyuṁ.

Yasmā ca kho, bhikkhave, atthi jivhāya ādīnavo, tasmā sattā jivhāya nibbindanti.

No cedaṁ, bhikkhave, jivhāya nissaraṇaṁ abhavissa, nayidaṁ sattā jivhāya nissareyyuṁ.

Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṁ, tasmā sattā jivhāya nissaranti.

No cedaṁ, bhikkhave, kāyassa assādo abhavissa …
body …

no cedaṁ, bhikkhave, manassa assādo abhavissa, nayidaṁ sattā manasmiṁ sārajjeyyuṁ.
mind, sentient beings wouldn’t be aroused by it.

Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṁ sārajjanti.
But since there is gratification in the mind, sentient beings are aroused by it.

No cedaṁ, bhikkhave, manassa ādīnavo abhavissa, nayidaṁ sattā manasmiṁ nibbindeyyuṁ.
If the mind had no drawback, sentient beings wouldn’t grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi manassa ādīnavo, tasmā sattā manasmiṁ nibbindanti.
But since the mind has a drawback, sentient beings do grow disillusioned with it.

No cedaṁ, bhikkhave, manassa nissaraṇaṁ abhavissa, nayidaṁ sattā manasmā nissareyyuṁ.
If there were no escape from the mind, sentient beings wouldn’t escape from it.

Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṁ, tasmā sattā manasmā nissaranti.
But since there is an escape from the mind, sentient beings do escape from it.

Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
As long as sentient beings don’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.

Yato ca kho, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti.
But when sentient beings truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

Pañcamaṁ.