sutta » sn » sn35 » Saṁyutta Nikāya 35.26

Translators: sujato

Linked Discourses 35.26

3. Sabbavagga
3. All

Paṭhamaaparijānanasutta

Without Completely Understanding (1st)

“Sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
“Mendicants, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you can’t end suffering.

Kiñca, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya?
And what is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering?

Cakkhuṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Without directly knowing and completely understanding the eye, without dispassion for it and giving it up, you can’t end suffering.

Rūpe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Without directly knowing and completely understanding sights …

Cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
eye consciousness …

Cakkhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
eye contact …

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya …pe…
painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you can’t end suffering.

jivhaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Without directly knowing and completely understanding the ear … the nose … the tongue …

Rase …pe…

jivhāviññāṇaṁ …pe…

jivhāsamphassaṁ …pe…

yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Kāyaṁ …pe…
the body …

manaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
the mind, without dispassion for it and giving it up, you can’t end suffering.

Dhamme …pe…
Without directly knowing and completely understanding ideas …

manoviññāṇaṁ …pe…
mind consciousness …

manosamphassaṁ …pe…
mind contact …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
painful, pleasant, or neutral feeling that arises conditioned by mind contact, without dispassion for it and giving it up, you can’t end suffering.

Idaṁ kho, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering.

Sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering.

Kiñca, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya?
And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?

Cakkhuṁ, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
By directly knowing and completely understanding the eye …

Rūpe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya …pe…

jivhaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
the ear … the nose … the tongue …

Rase …pe…

jivhāviññāṇaṁ …pe…

jivhāsamphassaṁ …pe…

yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Kāyaṁ …pe…
the body …

manaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
the mind, having dispassion for it and giving it up, you can end suffering.

Dhamme …pe…
By directly knowing and completely understanding ideas …

manoviññāṇaṁ …pe…
mind consciousness …

manosamphassaṁ …pe…
mind contact …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
painful, pleasant, or neutral feeling that arises conditioned by mind contact, having dispassion for it and giving it up, you can end suffering.

Idaṁ kho, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.
This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.”

Catutthaṁ.