sutta » sn » sn35 » Saṁyutta Nikāya 35.30

Translators: sujato

Linked Discourses 35.30

3. Sabbavagga
3. All

Samugghātasāruppasutta

The Practice Fit for Uprooting

“Sabbamaññitasamugghātasāruppaṁ vo, bhikkhave, paṭipadaṁ desessāmi.
“Mendicants, I will teach you the practice fit for uprooting all conceiving.

Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti.
Listen and apply your mind well, I will speak. …

Katamā ca sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā?
And what is the practice fit for uprooting all conceiving?

Idha, bhikkhave, bhikkhu cakkhuṁ na maññati, cakkhusmiṁ na maññati, cakkhuto na maññati, cakkhuṁ meti na maññati.
It’s when a mendicant does not conceive anything to be the eye, does not conceive it in the eye, does not conceive it as the eye, and does not conceive that ‘the eye is mine.’

Rūpe na maññati, rūpesu na maññati, rūpato na maññati, rūpā meti na maññati.
They don’t conceive anything to be sights, they don’t conceive it in sights, they don’t conceive it as sights, and they don’t conceive that ‘sights are mine.’

Cakkhuviññāṇaṁ na maññati, cakkhuviññāṇasmiṁ na maññati, cakkhuviññāṇato na maññati, cakkhuviññāṇaṁ meti na maññati.
They don’t conceive eye consciousness …

Cakkhusamphassaṁ na maññati, cakkhusamphassasmiṁ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati.
eye contact …

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…
They don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’

jivhaṁ na maññati, jivhāya na maññati, jivhāto na maññati, jivhā meti na maññati.
They don’t conceive anything to be the ear … nose … tongue …

Rase na maññati, rasesu na maññati, rasato na maññati, rasā meti na maññati.

Jivhāviññāṇaṁ na maññati, jivhāviññāṇasmiṁ na maññati, jivhāviññāṇato na maññati, jivhāviññāṇaṁ meti na maññati.

Jivhāsamphassaṁ na maññati, jivhāsamphassasmiṁ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati.

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…
body …

manaṁ na maññati, manasmiṁ na maññati, manato na maññati, mano meti na maññati.
mind …

Dhamme na maññati, dhammesu na maññati, dhammato na maññati, dhammā meti na maññati.

Manoviññāṇaṁ na maññati, manoviññāṇasmiṁ na maññati, manoviññāṇato na maññati, manoviññāṇaṁ meti na maññati.

Manosamphassaṁ na maññati, manosamphassasmiṁ na maññati, manosamphassato na maññati, manosamphasso meti na maññati.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
They don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’

Sabbaṁ na maññati, sabbasmiṁ na maññati, sabbato na maññati, sabbaṁ meti na maññati.
They don’t conceive anything to be all, they don’t conceive it in all, they don’t conceive it as all, and they don’t conceive that ‘all is mine.’

So evaṁ amaññamāno na ca kiñci loke upādiyati.
Not conceiving, they don’t grasp at anything in the world.

Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva parinibbāyati.
Not grasping, they’re not anxious. Not being anxious, they personally become extinguished.

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.
They understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’

Ayaṁ kho sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā”ti.
This is the practice fit for uprooting all conceiving.”

Aṭṭhamaṁ.