sutta » sn » sn35 » Saṁyutta Nikāya 35.54

Translators: sujato

Linked Discourses 35.54

6. Avijjāvagga
6. Ignorance

Saṁyojanappahānasutta

Giving Up Fetters

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato, saṁyojanā pahīyantī”ti?
“Sir, how does one know and see so that the fetters are given up?”

“Cakkhuṁ kho, bhikkhu, aniccato jānato passato saṁyojanā pahīyanti.
“Mendicant, knowing and seeing the eye as impermanent, the fetters are given up …”

Rūpe …

cakkhuviññāṇaṁ …

cakkhusamphassaṁ …

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.

Sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā pahīyantī”ti.

Dutiyaṁ.